HYMN CLVII. Viśvedevas. – Rig Veda – Book 10

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ||

यज्ञं च नस्तन्वं च परजां चादित्यैरिन्द्रः सहचीक्ळिपाति ||

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्ववितातनूनाम ||

हत्वाय देवा असुरान यदायन देवा देवत्वमभिरक्षमाणाः ||

परत्यञ्चमर्कमनयञ्छचीभिरादित सवधामिषिराम्पर्यपश्यन ||

imā nu kaṃ bhuvanā sīṣadhāmendraśca viśve ca devāḥ ||

yajñaṃ ca nastanvaṃ ca prajāṃ cādityairindraḥ sahacīkḷipāti ||

ādityairindraḥ saghaṇo marudbhirasmākaṃ bhūtvavitātanūnām ||

hatvāya devā asurān yadāyan devā devatvamabhirakṣamāṇāḥ ||

pratyañcamarkamanayañchacībhirādit svadhāmiṣirāmparyapaśyan ||

English Translation

Translated by Ralph T.H. Griffith

1. WE will, with Indra and all Gods to aid us, bring these existing worlds into subjection.

2 Our sacrifice, our bodies, and our offspr. let Indra form together with Ādityas.

3 With the Ādityas, with the band of Maruts, may Indra be Protector of our bodies.

4 As when the Gods came, after they had slaughtered the Asuras, keeping safe their Godlike nature,

5 Brought the Sun hitherward with mighty powers, and looked about them on their vigorous Godhead.