HYMN CLXII. Agni – Rig Veda – Book 10

बरह्मणाग्निः संविदानो रक्षोहा बाधतामितः |
अमीवायस्ते गर्भं दुर्णामा योनिमाशये ||

यस्ते गर्भममीवा दुर्णामा योनिमाशये |
अग्निष टम्ब्रह्मणा सह निष करव्यादमनीनशत ||

यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीस्र्पम |
जातंयस्ते जिघांसति तमितो नाशयामसि ||

यस्त ऊरू विहरत्यन्तरा दम्पती शये |
योनिं योन्तरारेळि तमितो नाशयामसि ||

यस्त्वा भराता पतिर्भूत्वा जारो भूत्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||

यस्त्वा सवप्नेन तमसा मोहयित्वा निपद्यते |
परजां यस्ते जिघांसति तमितो नाशयामसि ||

brahmaṇāghniḥ saṃvidāno rakṣohā bādhatāmitaḥ |
amīvāyaste gharbhaṃ durṇāmā yonimāśaye ||

yaste gharbhamamīvā durṇāmā yonimāśaye |
aghniṣ ṭambrahmaṇā saha niṣ kravyādamanīnaśat ||

yaste hanti patayantaṃ niṣatsnuṃ yaḥ sarīsṛpam |
jātaṃyaste jighāṃsati tamito nāśayāmasi ||

yasta ūrū viharatyantarā dampatī śaye |
yoniṃ yoantarāreḷi tamito nāśayāmasi ||

yastvā bhrātā patirbhūtvā jāro bhūtvā nipadyate |
prajāṃ yaste jighāṃsati tamito nāśayāmasi ||

yastvā svapnena tamasā mohayitvā nipadyate |
prajāṃ yaste jighāṃsati tamito nāśayāmasi ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Agni, yielding to our prayer, the Rakṣas-slayer, drive away
The malady of evil name that hath beset thy labouring womb.

2 Agni, concurring in the prayer, drive off the eater of the flesh,
The malady of evil name that hath attacked thy babe and womb.

3 That which destroys the sinking germ, the settled, moving embryo,
That which will kill the babe at birth,—even this will we drive far away.

4 That which divides thy legs that it may lie between the married pair,
That penetrates and licks thy side,—even this will we exterminate.

5 What rests by thee in borrowed form of brother, lover, or of lord,
And would destroy thy Progeny,—even this will we exterminate.

6 That which through sleep or darkness hath deceived thee and lies down by thee,
And will destroy thy progeny,—even this will we exterminate.