HYMN CLXXVII. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

आ चर्षणिप्रा वर्षभो जनानां राजा कर्ष्टीनां पुरुहूत इन्द्रः |
सतुतः शरवस्यन्नवसोप मद्रिग युक्त्वा हरीव्र्षणा याह्यर्वां ||

ये ते वर्षणो वर्षभास इन्द्र बरह्मयुजो वर्षरथासो अत्याः |
ताना तिष्ठ तेभिरा याह्यर्वां हवामहे तवा सुत इन्द्र सोमे ||

आ तिष्ठ रथं वर्षणं वर्षा ते सुतः सोमः परिषिक्ता मधूनि |
युक्त्वा वर्षभ्यां वर्षभ कषितीनां हरिभ्यां याहि परवतोप मद्रिक ||

अयं यज्ञो देवया अयं मियेध इमा बरह्मण्ययमिन्द्र सोमः |
सतीर्णं बर्हिरा तु शक्र पर याहि पिबा निषद्यवि मुचा हरी इह ||

ओ सुष्टुत इन्द्र याह्यर्वां उप बरह्माणि मान्यस्य कारोः |
विद्याम वस्तोरवसा गर्णन्तो वि… ||

ā carṣaṇiprā vṛṣabho janānāṃ rājā kṛṣṭīnāṃ puruhūta indraḥ |
stutaḥ śravasyannavasopa madrigh yuktvā harīvṛṣaṇā yāhyarvāṃ ||

ye te vṛṣaṇo vṛṣabhāsa indra brahmayujo vṛṣarathāso atyāḥ |
tānā tiṣṭha tebhirā yāhyarvāṃ havāmahe tvā suta indra some ||

ā tiṣṭha rathaṃ vṛṣaṇaṃ vṛṣā te sutaḥ somaḥ pariṣiktā madhūni |
yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik ||

ayaṃ yajño devayā ayaṃ miyedha imā brahmaṇyayamindra somaḥ |
stīrṇaṃ barhirā tu śakra pra yāhi pibā niṣadyavi mucā harī iha ||

o suṣṭuta indra yāhyarvāṃ upa brahmāṇi mānyasya kāroḥ |
vidyāma vastoravasā ghṛṇanto vi… ||

English Translation

Translated by Ralph T.H. Griffith

1. THE Bull of men, who cherishes all people, King of the Races, Indra, called of many,
Fame-loving, praised, hither to me with succour turn having yoked both vigorous Bay Horses!

2 Thy mighty Stallions, yoked by prayer, O Indra, thy. Coursers to thy mighty chariot harnessed,—
Ascend thou these, and borne by them come hither: with Soma juice outpoured, Indra, we call thee.

3 Ascend thy mighty car: the mighty Soma is poured for thee and sweets are sprinkled round us.
Come down to us-ward, Bull of human races, come, having harnessed them, with strong Bay Horses.

4 Here is God-reaching sacrifice, here the victim; here, Indra, are the prayers, here is the Soma.
Strewn is the sacred grass: come hither, Śakra; seat thee and drink: unyoke thy two Bay Coursers.

5 Come to us, Indra, come thou highly lauded to the devotions of the singer Māna.
Singing, may we find early through thy succour, may we find strengthening food in full abundance.