HYMN CLXXXVIII. Āprīs: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

समिद्धो अद्य राजसि देवो देवैः सहस्रजित |
दूतो हव्या कविर्वह ||

तनुनपाद रतं यते मध्वा यज्ञः समज्यते |
दधत सहस्रिणीरिषः ||

आजुह्वानो न ईड्यो देवाना वक्षि यज्ञियान |
अग्ने सहस्रसा असि ||

पराचीनं बर्हिरोजसा सहस्रवीरमस्त्र्णन |
यत्रादित्या विराजथ ||

विराट सम्राड विभ्वीः परभ्वीर्बह्वीश्च भूयसीश्चयाः |
दुरो घर्तान्यक्षरन ||

सुरुक्मे हि सुपेशसाधि शरिया विराजतः |
उषासावेहसीदताम ||

परथमा हि सुवाचसा होतारा दैव्या कवी |
यज्ञं नो यक्षतामिमम ||

भारतीळे सरस्वति या वः सर्वा उपब्रुवे |
ता नश्चोदयत शरिये ||

तवष्टा रूपाणि हि परभुः पशुन विश्वान समानजे |
तेषां नः सफातिमा यज ||

उप तमन्या वनस्पते पाथो देवेभ्यः सर्ज |
अग्निर्हव्यानि सिष्वदत ||

पुरोगा अग्निर्देवानां गायत्रेण समज्यते |
सवाहाक्र्तीषु रोचते ||

samiddho adya rājasi devo devaiḥ sahasrajit |
dūto havyā kavirvaha ||

tanunapād ṛtaṃ yate madhvā yajñaḥ samajyate |
dadhat sahasriṇīriṣaḥ ||

ājuhvāno na īḍyo devānā vakṣi yajñiyān |
aghne sahasrasā asi ||

prācīnaṃ barhirojasā sahasravīramastṛṇan |
yatrādityā virājatha ||

virāṭ samrāḍ vibhvīḥ prabhvīrbahvīśca bhūyasīścayāḥ |
duro ghṛtānyakṣaran ||

surukme hi supeśasādhi śriyā virājataḥ |
uṣāsāvehasīdatām ||

prathamā hi suvācasā hotārā daivyā kavī |
yajñaṃ no yakṣatāmimam ||

bhāratīḷe sarasvati yā vaḥ sarvā upabruve |
tā naścodayata śriye ||

tvaṣṭā rūpāṇi hi prabhuḥ paśun viśvān samānaje |
teṣāṃ naḥ sphātimā yaja ||

upa tmanyā vanaspate pātho devebhyaḥ sṛja |
aghnirhavyāni siṣvadat ||

puroghā aghnirdevānāṃ ghāyatreṇa samajyate |
svāhākṛtīṣu rocate ||

English Translation

Translated by Ralph T.H. Griffith

1. WINNER of thousands, kindled, thou shinest a God with Gods to-day.
Bear out oblations, envoy, Sage.

2 Child of Thyself the sacrifice is for the righteous blent with meath,
Presenting viands thousandfold.

3 Invoked and worthy of our praise bring Gods whose due is sacrifice:
Thou, Agni, givest countless gifts.

4 To seat a thousand Heroes they eastward have strewn the grass with might,
Whereon, Ādityas, ye shine forth.

5 The sovran all-imperial Doors, wide, good, many and manifold,
Have poured their streams of holy oil.

6 With gay adornment, fair to see, in glorious beauty shine they forth:
Let Night and Morning rest them here.

7 Let these two Sages first of all, heralds divine and eloquent,
Perform for us this sacrifice.

8 You I address, Sarasvatī, and Bhāratī, and Iḷā, all:
Urge ye us on to glorious fame.

9 Tvaṣṭar the Lord hath made all forms and all the cattle of the field
Cause them to multiply for us.

10 Send to the Gods, Vanaspati, thyself, the sacrificial draught:
Let Agni make the oblations sweet.

11 Agni, preceder of the Gods, is honoured with the sacred song:
He glows at offerings blest with Hail!