HYMN CX. Āprīs. – Rig Veda – Book 10

समिद्धो अद्य मनुषो दुरोणे देवो देवान यजसि जातवेदः |
आ च वह मित्रमहश्चिकित्वान तवं दूतः कविरसिप्रचेताः ||

तनूनपात पथ रतस्य यानान मध्वा समञ्जन सवदयासुजिह्व |
मन्मानि धीभिरुत यज्ञं रन्धन देवत्रा चक्र्णुह्यध्वरं नः ||

आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः |
तवं देवानामसि यह्व होता स एनान यक्षीषितो यजीयान ||

पराचीनं बर्हिः परदिशा पर्थिव्या वस्तोरस्या वर्ज्यतेग्रे अह्नाम |
वयु परथते वितरं वरीयो देवेभ्यो अदितयेस्योनम ||

वयचस्वतीरुर्विया वि शरयन्तां पतिभ्यो न जनयःशुम्भमानाः |
देवीर्द्वारो बर्हतीर्विश्वमिन्वा देवेभ्योभवत सुप्रायणाः ||

आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नियोनौ |
दिव्ये योषणे बर्हती सुरुक्मे अधि शरियंशुक्रपिशं दधाने ||

दैव्या होतारा परथमा सुवाचा मिमाना यज्ञं मनुषोयजध्यै |
परचोदयन्ता विदथेषु कारू पराचीनं जयोतिःप्रदिशा दिशन्ता ||

आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिहचेतयन्ती |
तिस्रो देवीर्बर्हिरेदं सयोनं सरस्वतीस्वपसः सदन्तु ||

य इमे दयावाप्र्थिवी जनित्री रूपैरपिंशद भुवनानिविश्वा |
तमद्य होतरिषितो यजीयान देवं तवष्टारमिह यक्षि विद्वान ||

उपावस्र्ज तमन्या समञ्जन देवानां पाथ रतुथाहवींषि |
वनस्पतिः शमिता देवो अग्निः सवदन्तु हव्यम्मधुना घर्तेन ||

सद्यो जातो वयमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः |
अस्य होतुः परदिश्य रतस्य वाचि सवाहाक्र्तंहविरदन्तु देवाः ||

samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ |
ā ca vaha mitramahaścikitvān tvaṃ dūtaḥ kavirasipracetāḥ ||

tanūnapāt patha ṛtasya yānān madhvā samañjan svadayāsujihva |
manmāni dhībhiruta yajñaṃ ṛndhan devatrā cakṛṇuhyadhvaraṃ naḥ ||

ājuhvāna īḍyo vandyaścā yāhyaghne vasubhiḥ sajoṣāḥ |
tvaṃ devānāmasi yahva hotā sa enān yakṣīṣito yajīyān ||

prācīnaṃ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyateaghre ahnām |
vyu prathate vitaraṃ varīyo devebhyo aditayesyonam ||

vyacasvatīrurviyā vi śrayantāṃ patibhyo na janayaḥśumbhamānāḥ |
devīrdvāro bṛhatīrviśvaminvā devebhyobhavata suprāyaṇāḥ ||

ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ niyonau |
divye yoṣaṇe bṛhatī surukme adhi śriyaṃśukrapiśaṃ dadhāne ||

daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣoyajadhyai |
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥpradiśā diśantā ||

ā no yajñaṃ bhāratī tūyametviḷā manuṣvadihacetayantī |
tisro devīrbarhiredaṃ syonaṃ sarasvatīsvapasaḥ sadantu ||

ya ime dyāvāpṛthivī janitrī rūpairapiṃśad bhuvanāniviśvā |
tamadya hotariṣito yajīyān devaṃ tvaṣṭāramiha yakṣi vidvān ||

upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthāhavīṃṣi |
vanaspatiḥ śamitā devo aghniḥ svadantu havyammadhunā ghṛtena ||

sadyo jāto vyamimīta yajñamaghnirdevānāmabhavatpuroghāḥ |
asya hotuḥ pradiśy ṛtasya vāci svāhākṛtaṃhaviradantu devāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. THOU in the house of man this day enkindled worshippest Gods as God, O Jātavedas.
Observant, bright as Mitra, bring them hither: thou art a sapient and foreknowing envoy.

2 Tanūnapāt, fair-tongued, with sweet meath balming the paths and waysof Order, make them pleasant.
Convey our sacrifice to heaven, exalting with holy thoughts ourhymns of praise and worship.

3 Invoked, deserving prayer and adoration, O Agni, come accordant with the Vasus.
Thou art, O Youthful Lord, the Gods’ Invoker, so, best of Sacrificers, bring them quickly.

4 By rule the Sacred Grass is scattered eastward, a robe to clothe this earth when dawns are breaking.
Widely it spreads around and far-extended, fair for the Gods and bringing peace and freedom.

5 Let the expansive Doors be widely opened, like wives who deck their beauty for their husbands.
Lofty, celestial, all-impelling Portals, admit the Gods and give them easy entrance.

6 Pouring sweet dews let holy Night and Morning, each close to each, he seated at their station,
Lofty, celestial Dames with gold to deck them. assuming all their fair and radiant beauty.

7 Come the two first celestial sweet-voiced Hotars, arranging sacrifice for man to worship
As singers who inspire us in assemblies, showing the eastward light with their direction.

8 Let Bhāratī come quickly to our worship, and Iḷā showing like a human being.
So let Sarasvatī and both her fellows, deft Goddesses, on this fair grass be seated.

9 Hotar more skilled in sacrifice, bring hither with speed to-day God Tvaṣṭar, thou who knowest.
Even him who formed these two, the Earth and Heaven the Parents, with their forms, and every creature.

10 Send to our offerings which thyself thou balmest the Companies of Gods in ordered season.
Agni, Vanaspati the Immolator sweeten our offered gift with meath and butter.

11 Agni, as soon as he was born, made ready the sacrifice, and was the Gods’ preceder.
May the Gods cat our offering consecrated according to this true Priest’s voice and guidance.