HYMN CXCI. Agni. – Rig Veda – Book 10

सं-समिद युवसे वर्षन्नग्ने विश्वान्यर्य आ |
इळस पदेसमिध्यसे स नो वसून्या भर ||

सं गछध्वं सं वदध्वं सं वो मनांसि जानताम |
देवा भागं यथा पूर्वे संजानाना उपासते ||

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम |
समानं मन्त्रमभि मण्त्रये वः समानेन वोहविषा जुहोमि ||

समानी व आकूतिः समाना हर्दयानि वः |
समानमस्तु वोमनो यथा वः सुसहासति ||

saṃ-samid yuvase vṛṣannaghne viśvānyarya ā |
iḷas padesamidhyase sa no vasūnyā bhara ||

saṃ ghachadhvaṃ saṃ vadadhvaṃ saṃ vo manāṃsi jānatām |
devā bhāghaṃ yathā pūrve saṃjānānā upāsate ||

samāno mantraḥ samitiḥ samānī samānaṃ manaḥ saha cittameṣām |
samānaṃ mantramabhi maṇtraye vaḥ samānena vohaviṣā juhomi ||

samānī va ākūtiḥ samānā hṛdayāni vaḥ |
samānamastu vomano yathā vaḥ susahāsati ||

English Translation

Translated by Ralph T.H. Griffith

1. THOU, mighty Agni, gatherest up all that is precious for thy friend.
Bring us all treasures as thou art enkindled in libation’s place

2 Assemble, speak together: let your minds be all of one accord,
As ancient Gods unanimous sit down to their appointed share.

3 The place is common, common the assembly, common the mind, so be their thought united.
A common purpose do I lay before you, and worship with your general oblation.

4 One and the same be your resolve, and be your minds of one accord.
United be the thoughts of all that all may happily agree.