HYMN CXII. Aśvins: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये |
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम ||

युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे |
याभिर्धियो.अवथःकर्मन्निष्टये ताभिर… ||

युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना |
याभिर्धेनुमस्वं पिन्वथो नरा ताभिर… ||

याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति |
याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . ||

याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे |
याभिः कण्वं पर सिषासन्तमावतं ताभिर… ||

याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः |
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर… ||

याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये |
याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर… ||

याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः |
याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर… ||

याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम |
याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर… ||

याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम |
याभिर्वशमश्व्यं परेणिमावतं ताभिर… ||

याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत |
कक्षीवन्तं सतोतारं याभिरावतं ताभिर. .. ||

याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे |
याभिस्त्रिशोक उस्रिया उदाजत ताभिर… ||

याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम |
याभिर्विप्रं पर भरद्वाजमावतं ताभिर… ||

याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम |
याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर… ||

याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः |
याभिर्व्यश्वमुत पर्थिमावतं ताभिर… ||

याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः |
याभिः शारीराजतं सयूमरश्मये ताभिर… ||

याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना |
याभिः शर्यातमवथो महाधने ताभिर.. . ||

याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः |
याभिर्मनुं शूरमिषा समावतं ताभिर… ||

याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम |
याभिः सुदास ऊहथुः सुदेव्यं ताभिर… ||

याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम |
ओम्यावतीं सुभरां रतस्तुभं ताभिर… ||

याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम |
मधु परियं भरथो यत सरड्भ्यस्ताभिर… ||

याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः |
याभी रथानवथो याभिरर्वतस्ताभिर… ||

याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम |
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर… ||

अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम |
अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ ||

दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः |
तन नो … ||

īḷe dyāvāpṛthivī pūrvacittaye.aghniṃ gharmaṃ surucaṃ yāmanniṣṭaye |
yābhirbhare kāramaṃśāya jinvathastābhirū ṣu ūtibhiraśvinā ghatam ||

yuvordānāya subharā asaścato rathamā tasthurvacasaṃ na mantave |
yābhirdhiyo.avathaḥkarmanniṣṭaye tābhir… ||

yuvaṃ tāsāṃ divyasya praśāsane viśāṃ kṣayatho amṛtasyamajmanā |
yābhirdhenumasvaṃ pinvatho narā tābhir… ||

yābhiḥ parijmā tanayasya majmanā dvimātā tūrṣu taraṇirvibhūṣati |
yābhistrimanturabhavad vicakṣaṇastābhir.. . ||

yābhī rebhaṃ nivṛtaṃ sitamadbhya ud vandanamairayataṃ svardṛśe |
yābhiḥ kaṇvaṃ pra siṣāsantamāvataṃ tābhir… ||

yābhirantakaṃ jasamānamāraṇe bhujyaṃ yābhiravyathibhirjijinvathuḥ |
yābhiḥ karkandhuṃ vayyaṃ ca jinvathastābhir… ||

yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmamomyāvantamatraye |
yābhiḥ pṛṣnighuṃ purukutsamāvataṃ tābhir… ||

yābhiḥ śacībhirvṛṣaṇā parāvṛjaṃ prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ |
yābhirvartikāṃ ghrasitāmamuñcatantābhir… ||

yābhiḥ sindhuṃ madhumantamasaścataṃ vasiṣṭhaṃ yābhirajarāvajinvatam |
yābhiḥ kutsaṃ śrutaryaṃ naryamāvataṃ tābhir… ||

yābhirviśpalāṃ dhanasāmatharvyaṃ sahasramīḷha ājāvajinvatam |
yābhirvaśamaśvyaṃ preṇimāvataṃ tābhir… ||

yābhiḥ sudānū auśijāya vaṇije dīrghaśravase madhu kośoakṣarat |
kakṣīvantaṃ stotāraṃ yābhirāvataṃ tābhir. .. ||

yābhī rasāṃ kṣodasodnaḥ pipinvathuranaśvaṃ yābhī rathamāvataṃ jiṣe |
yābhistriśoka usriyā udājata tābhir… ||

yābhiḥ sūryaṃ pariyāthaḥ parāvati mandhātāraṃ kṣaitrapatyeṣvāvatam |
yābhirvipraṃ pra bharadvājamāvataṃ tābhir… ||

yābhirmahāmatithighvaṃ kaśojuvaṃ divodāsaṃ śambarahatyaāvatam |
yābhiḥ pūrbhidye trasadasyumāvataṃ tābhir… ||

yābhirvamraṃ vipipānamupastutaṃ kaliṃ yābhirvittajāniṃ duvasyathaḥ |
yābhirvyaśvamuta pṛthimāvataṃ tābhir… ||

yābhirnarā śayave yābhiratraye yābhiḥ purā manave ghātumīṣathuḥ |
yābhiḥ śārīrājataṃ syūmaraśmaye tābhir… ||

yābhiḥ paṭharvā jaṭharasya majmanāghnirnādīdeccita iddho ajmannā |
yābhiḥ śaryātamavatho mahādhane tābhir.. . ||

yābhiraṅghiro manasā niraṇyatho.aghraṃ ghachatho vivare ghoarṇasaḥ |
yābhirmanuṃ śūramiṣā samāvataṃ tābhir… ||

yābhiḥ patnīrvimadāya nyūhathurā gha vā yābhiraruṇīraśikṣatam |
yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir… ||

yābhiḥ śantātī bhavatho dadāśuṣe bhujyuṃ yābhiravatho yābhiradhrighum |
omyāvatīṃ subharāṃ ṛtastubhaṃ tābhir… ||

yābhiḥ kṛśānumasane duvasyatho jave yābhiryūno arvantamāvatam |
madhu priyaṃ bharatho yat saraḍbhyastābhir… ||

yābhirnaraṃ ghoṣuyudhaṃ nṛṣāhye kṣetrasya sātā tanayasya jinvathaḥ |
yābhī rathānavatho yābhirarvatastābhir… ||

yābhiḥ kutsamārjuneyaṃ śatakratū pra turvītiṃ pra ca dabhītimāvatam |
yābhirdhvasantiṃ puruṣantimāvataṃ tābhir… ||

apnasvatīmaśvinā vācamasme kṛtaṃ no dasrā vṛṣaṇā manīṣām |
adyūtye.avase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau ||
d

yubhiraktubhiḥ pari pātamasmānariṣṭebhiraśvinā saubhaghebhiḥ |
tan no … ||

English Translation

Translated by Ralph T.H. Griffith

1 To give first thought to them, I worship Heaven and Earth, and Agni, fair bright glow, to hasten their approach.
Come hither unto us, O Aśvins, with those aids wherewith in fight ye speed the war-cry to the spoil.

2 Ample, unfailing, they have mounted as it were an eloquent car that ye may think of us and give.
Come hither unto us, O Aśvins, with those aids wherewith ye help our thoughts to further holy acts.

3 Ye by the might which heavenly nectar giveth you are in supreme dominion Lords of all these folk.
Come hither unto us, O Aśvins, with those aids wherewith ye, Heroes, made the barren cow give milk.

4 The aids wherewith the Wanderer through his offspring’s might, or the Two-Mothered Son shows swiftest mid the swift;
Wherewith the sapient one acquired his triple lore,—Come hither unto us, O Aśvins, with those aids.

5 Wherewith ye raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light;
Wherewith ye succoured Kaṇva as he strove to win,—Come hither unto us, O Aśvins, with those aids.

6 Wherewith ye rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help.
And comforted Karkandhu, Vayya, in their woe,—Come hither unto us, O Aśvins, with those aids.

7 Wherewith ye gave Śucanti wealth and happy home, and made the fiery pit friendly for Atri’s sake;
Wherewith ye guarded Purukutsa, Pṛśnigu,—Come hither unto us, O Aśvin;, with those aids.

8 Mighty Ones, with what powers ye gave Parāvṛj aid what time ye made the blind and lame to see and walk;
Wherewith ye set at liberty the swallowed quail,—Come hither unto us, O Aśvins, with those aids.

9 Wherewith ye quickened the most sweet exhaustless flood, and comforted Vasiṣṭha, ye who ne’er decay;
And to Śrutarya, Kutsa, Narya gave your help,—Come hither unto us, O Aśvins, with those aids.

10 Wherewith ye helped, in battle of a thousand spoils, Viśpalā seeking booty, powerless to move.
Wherewith ye guarded friendly Vaśa, Aśva’s son,—Come hither unto us, O Aśvins, with those aids.

11 Whereby the cloud, ye Bounteous Givers, shed sweet rain for Dīrghaśravas, for the merchant Auśija,
Wherewith ye helped Kakṣīvān, singer of your praise,—Come hither unto us, O Aśvins, with those aids.

12 Wherewith ye made Rasā swell full with water-floods, and urged to victory the car without a horse;
Wherewith Triśoka drove forth his recovered cows,—Come hither unto us, O Aśvins, with those aids.

13 Wherewith ye, compass round the Sun when far away, strengthened Mandhātar in his tasks as lord of lands,
And to sage Bharadvāja gave protecting help,—Come hither unto us, O Aśvins, with those aids.

14 Wherewith, when Śambara was slain, ye guarded well great Atithigva, Divodāsa, Kaśoju,
And Trasadasyu when the forts were shattered down,—Come hither unto us, O Aśvins, with those aids.

15 Wherewith ye honoured the great drinker Vamra, and Upastuta and Kali when he gained his wife,
And lent to Vyaśva and to Pṛthi favouring help,—Come hither unto us, O Aśvins, with those aids.

16 Wherewith, O Heroes, ye vouchsafed deliverance to Śayu, Atri, and to Manu long ago;
Wherewith ye shot your shafts in Syūmaraśmi’s cause.—Come hither unto us, O Aśvins, with those aids.

17 Wherewith Paṭharvā, in his majesty of form, shone in his course like to a gathered kindled fire;
Wherewith ye helped Śāryāta in the mighty fray,—Come hither unto us, O Aśvins, with those aids.

18 Wherewith, Aṅgirases! ye triumphed in your heart, and onward went to liberate the flood of milk;
Wherewith ye helped the hero Manu with new strength,—Come hither unto us, O Aśvins, with those aids.

19 Wherewith ye brought a wife for Vimada to wed, wherewith ye freely gave the ruddy cows away;
Wherewith ye brought the host of kind Gods to Sudās—Come hither unto us, O Aśvins, with those aids.

20 Wherewith ye bring great bliss to him who offers gifts, wherewith ye have protected Bhujyu, Adhrigu,
And good and gracious Subharā and Ṛtastup,—Come hither unto us, O Aśvins, with those aids.

21 Wherewith ye served Kṛśānu where the shafts were shot, and helped the young man’s horse to swiftness in the race;
Wherewith ye bring delicious honey to the bees,—Come hither unto us, O Aśvins, with those aids.

22 Wherewith ye speed the hero as he fights for kine in hero battle, in the strife for land and sons,
Wherewith ye safely guard his horses and his car,—Come hither unto us, O Aśvins with those aids.

23 Wherewith ye, Lords of Hundred Powers, helped Kutsa, son of Ārjuni, gave Turvīti and Dabhīti strength,
Favoured Dhvasanti and lent Puruṣanti help,—Come hither unto us, O Aśvins, with those aids.

24 Make ye our speech effectual, O ye Aśvins, and this our hymn, ye mighty Wonder-Workers.
In luckless game I call on you for succour: strengthen us also on the field of battle.

25 With, undiminished blessings, O ye Aśvins, for evermore both night and day protect us.
This prayer of ours may Varuṇa grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.