HYMN CXIV. Soma Pavamana. – Rig Veda – Book 9

य इन्दोः पवमानस्यानु धामान्यक्रमीत |
तमाहुः सुप्रजा इति यस्ते सोमाविधन मन इन्द्रायेन्दो परि सरव ||

रषे मन्त्रक्र्तां सतोमैः कश्यपोद्वर्धयन गिरः |
सोमंनमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परिस्रव ||

सप्त दिशो नानासूर्याः सप्त होतार रत्विजः |
देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रयेन्दो परि सरव ||

यत ते राजञ्छ्र्तं हविस्तेन सोमाभि रक्ष नः |
अरातीवा मा नस्तारीन मो च नः किं चनाममदिन्द्रायेन्दो परिस्रव ||

ya indoḥ pavamānasyānu dhāmānyakramīt |
tamāhuḥ suprajā iti yaste somāvidhan mana indrāyendo pari srava ||

ṛṣe mantrakṛtāṃ stomaiḥ kaśyapodvardhayan ghiraḥ |
somaṃnamasya rājānaṃ yo jajñe vīrudhāṃ patirindrāyendo parisrava ||

sapta diśo nānāsūryāḥ sapta hotāra ṛtvijaḥ |
devā ādityā ye sapta tebhiḥ somābhi rakṣa na indrayendo pari srava ||

yat te rājañchṛtaṃ havistena somābhi rakṣa naḥ |
arātīvā mā nastārīn mo ca naḥ kiṃ canāmamadindrāyendo parisrava ||

English Translation

Translated by Ralph T.H. Griffith

1. THE man who waIketh as the Laws of Indu Pavamana bid,—
Men call him rich in children, him, O Soma, who hath met thy thought. Flow, Indu, flow for Indra’s sake.

2 Kasyapa, Ṛṣi, lifting up thy voice with hymn-composers’ lauds,
Pav reverence to King Soma born the Sovran Ruler of the plants. Flow, Indu, flow for Indra’s sake.

3 Seven regions have their several Suns; the ministering priests are seven;
Seven are the Āditya Deities,—with these, O Soma, guard thou us. Flow, Indu, flow for Indra’s sake.

4 Guard us with this oblation which, King Soma, hath been dressed for thee.