HYMN CXLVII Indra. – Rig Veda – Book 10

शरत ते दधामि परथमाय मन्यवे.अहन यद वर्त्रं नर्यंविवेरपः |
उभे यत तवा भवतो रोदसी अनु रेजतेशुष्मात पर्थिवी चिदद्रिवः ||

तवं मायाभिरनवद्य मायिनं शरवस्यता मनसा वर्त्रमर्दयः |
तवमिन नरो वर्णते गविष्टिषु तवां विश्वासुहव्यास्विष्टिषु ||

ऐषु चाकन्धि पुरुहूत सूरिषु वर्धासो ये मघवन्नानशुर्मघम |
अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ||

स इन नु रायः सुभ्र्तस्य चाकनन मदं यो अस्य रंह्यंचिकेतति |
तवाव्र्धो मघवन दाश्वध्वरो मक्षू स वाजम्भरते धना नर्भिः ||

तवं शर्धाय महिना गर्णान उरु कर्धि मघवञ्छग्धिरायः |
तवं नो मित्रो वरुणो न मायी पित्वो न दस्मदयसे विभक्ता ||

śrat te dadhāmi prathamāya manyave.ahan yad vṛtraṃ naryaṃviverapaḥ |
ubhe yat tvā bhavato rodasī anu rejateśuṣmāt pṛthivī cidadrivaḥ ||

tvaṃ māyābhiranavadya māyinaṃ śravasyatā manasā vṛtramardayaḥ |
tvamin naro vṛṇate ghaviṣṭiṣu tvāṃ viśvāsuhavyāsviṣṭiṣu ||

aiṣu cākandhi puruhūta sūriṣu vṛdhāso ye maghavannānaśurmagham |
arcanti toke tanaye pariṣṭiṣu medhasātā vājinamahraye dhane ||

sa in nu rāyaḥ subhṛtasya cākanan madaṃ yo asya raṃhyaṃciketati |
tvāvṛdho maghavan dāśvadhvaro makṣū sa vājambharate dhanā nṛbhiḥ ||

tvaṃ śardhāya mahinā ghṛṇāna uru kṛdhi maghavañchaghdhirāyaḥ |
tvaṃ no mitro varuṇo na māyī pitvo na dasmadayase vibhaktā ||

English Translation

Translated by Ralph T.H. Griffith

1. I TRUST in thy first wrathful deed, O Indra, when thou slewest Vṛtra and didst work to profit man;
What time the two world-halves fell short of thee in might, and the earth trembled at thy force, O Thunder-anned.

2 Thou with thy magic powers didst rend the conjurer Vṛtra, O Blameless One, with heart that longed for fame.
Heroes elect thee when they battle for the prey, thee in all sacrifices worthy of renown.

3 God Much-invoked, take pleasure in these princes here, who, thine exalters, Maghavan, have come to wealth.
In synods, when the rite succeeds, they hymn the Strong for sons and progeny and riches undisturbed.

4 That man shall find delight in well-protected wealth whose care provides for him the quick-sought joyous draught.
Bringing oblations, strengthened Maghavan, by thee, he swiftly wins the spoil with heroes in the fight.

5 Now for our band, O Maghavan, when lauded, make ample room with might, and grant us riches.
Magician thou, our Varuṇa and Mitra, deal food to us, O Wondrous, as Dispenser.