HYMN CXXVI. Bhāvayavya: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अमन्दान सतोमान पर भरे मनीषा सिन्धावधि कषियतो भाव्यस्य |
यो मे सहस्रममिमीत सवानतूर्तो राजा शरवैछमानः ||

शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान परयतान सद्य आदम |
शतं कक्षीवानसुरस्य गोनां दिवि शरवो.अजरमा ततान ||

उप मा शयावाः सवनयेन दत्ता वधूमन्तो दश रथासोस्थुः |
षष्टिः सहस्रमनु गव्यमागात सनत कक्षीवानभिपित्वे अह्नाम ||

चत्वारिंशद दशरथस्य शोणाः सहस्रस्याग्रे शरेणिंनयन्ति |
मदच्युतः कर्शनावतो अत्यान कक्षीवन्त उदम्र्क्षन्त पज्राः ||

पूर्वामनु परयतिमा ददे वस्त्रीन युक्तानष्टावरिधायसो गाः |
सुबन्धवो ये विश्या इव वरा अनस्वन्तः शरव ऐषन्त पज्राः ||

आगधिता परिगधिता या कशीकेव जङगहे |
ददाति मह्यं यादुरि याशूनां भोज्या शता ||

उपोप मे परा मर्श मा मे दभ्राणि मन्यथाः |
सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ||

amandān stomān pra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya |
yo me sahasramamimīta savānatūrto rājā śravaichamānaḥ ||

śataṃ rājño nādhamānasya niṣkāñchatamaśvān prayatān sadya ādam |
śataṃ kakṣīvānasurasya ghonāṃ divi śravo.ajaramā tatāna ||

upa mā śyāvāḥ svanayena dattā vadhūmanto daśa rathāsoasthuḥ |
ṣaṣṭiḥ sahasramanu ghavyamāghāt sanat kakṣīvānabhipitve ahnām ||

catvāriṃśad daśarathasya śoṇāḥ sahasrasyāghre śreṇiṃnayanti |
madacyutaḥ kṛśanāvato atyān kakṣīvanta udamṛkṣanta pajrāḥ ||

pūrvāmanu prayatimā dade vastrīn yuktānaṣṭāvaridhāyaso ghāḥ |
subandhavo ye viśyā iva vrā anasvantaḥ śrava aiṣanta pajrāḥ ||

āghadhitā parighadhitā yā kaśīkeva jaṅghahe |
dadāti mahyaṃ yāduri yāśūnāṃ bhojyā śatā ||

upopa me parā mṛśa mā me dabhrāṇi manyathāḥ |
sarvāhamasmi romaśā ghandhārīṇāmivāvikā ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH wisdom I present these lively praises of Bhāvya dweller on the bank of Sindhu;
For he, unconquered King, desiring glory, hath furnished me a thousand sacrifices.

2 A hundred necklets from the King, beseeching, a hundred gift-steeds I at once accepted;
Of the lord’s cows a thousand, I Kakṣīvān. His deathless glory hath he spread to heaven.

3 Horses of dusky colour stood beside me, ten chariots, Svanaya’s gift, with mares to draw them.
Kine numbering sixty thousand followed after. Kakṣīvān gained them when the days were closing.

4 Forty bay horses of the ten cars’ master before a thousand lead the long procession.
Reeling in joy Kakṣīvān’s sons and Pajra’s have grounded the coursers decked with pearly trappings.

5 An earlier gift for you have I accepted eight cows, good milkers, and three harnessed horses,
Pajras, who with your wains with your great kinsman, like troops of subjects, have been fain for glory.

6 [Ille loquitur]. Adhaerens, arcte adhaerens, illa quae mustelae similis se abdidit, multum humorem effundens, dat mihi complexuum centum gaudia.

7. [Ille loquitur]. Prope, prope accede; molliter me tange. Ne putes pilos corporis mei-paucos esse: tota sum villosa sicut Gandharium ovis.