HYMN CXXXIII. Indra. – Rig Veda – Book 10

परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत |
अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु ||

तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम |
अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु ||

वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः |
अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु ||

यो न इन्द्राभितो जनो वर्कायुरादिदेशति |
अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु ||

यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः |
अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु ||

वयमिन्द्र तवायवः सखित्वमा रभामहे |
रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु ||

अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे |
अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ||

pro ṣvasmai purorathamindrāya śūṣamarcata |
abhīke cidulokakṛt saṃghe samatsu vṛtrahāsmākaṃ bodhi coditānabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||

tvaṃ sindhūnravāsṛjo.adharāco ahannahim |
aśatrurindrajajñiṣe viśvaṃ puṣyasi vāryaṃ taṃ tvā pari ṣvajāmahenabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||

vi ṣu viśvā arātayo.aryo naśanta no dhiyaḥ |
astāsiśatrave vadhaṃ yo na indra jighāṃsati yā te rātirdadirvasu nabhantāmanyakeṣāṃ jyākā adhi dhanvasu ||

yo na indrābhito jano vṛkāyurādideśati |
adhaspadaṃ tamīṃ kṛdhi vibādho asi sāsahirnabhantāmanyakeṣāṃ jyākāadhi dhanvasu ||

yo na indrābhidāsati sanābhiryaśca niṣṭyaḥ |
ava tasyabalaṃ tira mahīva dyauradha tmanā nabhantāmanyakeṣāṃjyākā adhi dhanvasu ||

vayamindra tvāyavaḥ sakhitvamā rabhāmahe |
ṛtasya naḥpathā nayāti viśvāni duritā nabhantāmanyakeṣāṃjyākā adhi dhanvasu ||

asmabhyaṃ su tvamindra tāṃ śikṣa yā dohate prati varaṃjaritre |
achidrodhnī pīpayad yathā naḥ sahasradhārāpayasā mahī ghauḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. SING strength to Indra that shall set his chariot in the foremost place.
Giver of room in closest fight, slayer of foes in shock of war, be thou our great encourager. Let the weak bowstrings break upon the bows of feeble enemies.

2 Thou didst destroy the Dragon: thou sentest the rivers down to earth.
Foeless, O Indra, wast thou born. Thou tendest well each choicest thing. Therefore we draw us close to thee. Let the weak bowstrings break upon the bows of feeble enemies.

3 Destroyed be all malignities and all our enemy’s designs.
Thy bolt thou castest, at the foe, O Indra, who would srnite us dead: thy liberal bounty gives us wealth.

4 The robber people round about, Indra, who watch and aim at us,—
Trample them down beneath thy foot; a conquering scatterer art thou.

5 Whoso assails us, Indra, be the man a stranger or akin,
Bring down, thyself, his strength although it be as vast as are the heavens.

6 Close to thy friendship do we cling, O Indra, and depend, or, thee.
Lead us beyond all pain and grief along the path of holy Law.

7 Do thou bestow upon us her, O Indra, who yields according to the singer’s longing,
That the great Cow may, with exhaustless udder, pouring a thousand streams, give milk to feed us.