HYMN II. Indra – Rig Veda – Book 8

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम |
अनाभयिन ररिमा ते ||

नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः |
अश्वोन निक्तो नदीषु ||

तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः |
इन्द्र तवास्मिन सधमादे ||

इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः |
अन्तर्देवान मर्त्यांश्च ||

न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम |
अपस्प्र्ण्वते सुहार्दम ||

गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते |
अभित्सरन्ति धेनुभिः ||

तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य |
सवे कषये सुतपाव्नः ||

तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः |
समाने अधि भार्मन ||

शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः |
दध्ना मन्दिष्ठः शूरस्य ||

इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः |
शुक्रा आशिरंयाचन्ते ||

तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि |
रेवन्तं हि तवा शर्णोमि ||

हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम |
ऊधर्न नग्ना जरन्ते ||

रेवानिद रेवत सतोता सयात तवावतो मघोनः |
परेदु हरिवः शरुतस्य ||

उक्थं चन शस्यमानमगोररिरा चिकेत |
न गायत्रंगीयमानम ||

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः |
शिक्षा शचीवः शचीभिः ||

वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः |
कण्वाुक्थेभिर्जरन्ते ||

न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ |
तवेदु सतोमं चिकेत ||

इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति |
यन्ति परमादमतन्द्राः ||

ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान |
महानिव युवजानिः ||

मो षवद्य दुर्हणावान सायं करदारे अस्मत |
अश्रीर इव जामाता ||

विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम |
तरिषु जातस्य मनांसि ||

आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात |
यशस्तरं शतमूतेः ||

जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय |
भरा पिबन नर्याय ||

यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः |
वाजं सतोत्र्भ्यो गोमन्तम ||

पन्यम-पन्यमित सोतार आ धावत मद्याय |
सोमं वीरय शूरय ||

पाता वर्त्रहा सुतमा घा गमन नारे अस्मत |
नि यमते शतमूतिः ||

एह हरी बरह्मयुजा शग्मा वक्षतः सखायम |
गीर्भिःश्रुतं गिर्वणसम ||

सवादवः सोमा आ याहि शरीताः सोमा आ याहि |
शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम ||

सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय |
इन्द्रकारिणं वर्धन्तः ||

गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि |
सत्रा दधिरे शवांसि ||

एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः |
सनदम्र्क्तोदयते ||

हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः |
महान महीभिः शचिभिः ||

यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च |
अनु घेन मन्दी मघोनः ||

एष एतानि चकारेन्द्रो विश्वा यो.अति शर्ण्वे |
वाजदावा मघोनाम ||

परभर्ता रथं गव्यन्तमपाकच्चिद यमवति |
इनो वसुस हि वोळ्हा ||

सनिता विप्रो अर्वद्भिर्हन्ता वर्त्रं नर्भिः शूरः |
सत्यो.अविता विधन्तम ||

यजध्वैनं परियमेधा इन्द्रं सत्राचा मनसा |
यो भूत सोमैः सत्यमद्वा ||

गाथश्रवसं सत्पतिं शरवस्कामं पुरुत्मानम |
कण्वासोगात वाजिनम ||

य रते चिद गास पदेभ्यो दात सखा नर्भ्यः शचीवान |
येस्मिन काममश्रियन ||

इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम |
मेषो भूतोऽभि यन्नयः ||

शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत |
अष्टा परः सहस्रा ||

उत सु तये पयोव्र्धा माकी रणस्य नप्त्या |
जनित्वनाय मामहे ||

 

idaṃ vaso sutamandhaḥ pibā supūrṇamudaram |
anābhayin rarimā te ||

nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ |
aśvona nikto nadīṣu ||

taṃ te yavaṃ yathā ghobhiḥ svādumakarma śrīṇantaḥ |
indra tvāsmin sadhamāde ||

indra it somapā eka indraḥ sutapā viśvāyuḥ |
antardevān martyāṃśca ||

na yaṃ śukro na durāśīrna tṛprā uruvyacasam |
apaspṛṇvate suhārdam ||

ghobhiryadīmanye asman mṛghaṃ na vrā mṛghayante |
abhitsaranti dhenubhiḥ ||

traya indrasya somāḥ sutāsaḥ santu devasya |
sve kṣaye sutapāvnaḥ ||

trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ |
samāne adhi bhārman ||

śucirasi puruniṣṭhāḥ kṣīrairmadhyata āśīrtaḥ |
dadhnā mandiṣṭhaḥ śūrasya ||

ime ta indra somāstīvrā asme sutāsaḥ |
śukrā āśiraṃyācante ||

tānāśiraṃ puroḷāśamindremaṃ somaṃ śrīṇīhi |
revantaṃ hi tvā śṛṇomi ||

hṛtsu pītāso yudhyante durmadāso na surāyām |
ūdharna naghnā jarante ||

revānid revata stotā syāt tvāvato maghonaḥ |
predu harivaḥ śrutasya ||

ukthaṃ cana śasyamānamaghorarirā ciketa |
na ghāyatraṃghīyamānam ||

mā na indra pīyatnave mā śardhate parā dāḥ |
śikṣā śacīvaḥ śacībhiḥ ||

vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ |
kaṇvāukthebhirjarante ||

na ghemanyadā papana vajrinnapaso naviṣṭau |
tavedu stomaṃ ciketa ||

ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti |
yanti pramādamatandrāḥ ||

o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān |
mahāniva yuvajāniḥ ||

mo ṣvadya durhaṇāvān sāyaṃ karadāre asmat |
aśrīra iva jāmātā ||

vidmā hyasya vīrasya bhūridāvarīṃ sumatim |
triṣu jātasya manāṃsi ||

ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt |
yaśastaraṃ śatamūteḥ ||

jyeṣṭhena sotarindrāya somaṃ vīrāya śakrāya |
bharā piban naryāya ||

yo vediṣṭho avyathiṣvaśvāvantaṃ jaritṛbhyaḥ |
vājaṃ stotṛbhyo ghomantam ||

panyam-panyamit sotāra ā dhāvata madyāya |
somaṃ vīraya śūraya ||

pātā vṛtrahā sutamā ghā ghaman nāre asmat |
ni yamate śatamūtiḥ ||

eha harī brahmayujā śaghmā vakṣataḥ sakhāyam |
ghīrbhiḥśrutaṃ ghirvaṇasam ||

svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi |
śiprinnṛṣīvaḥ śacīvo nāyamachā sadhamādam ||

stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya |
indrakāriṇaṃ vṛdhantaḥ ||

ghiraśca yāste ghirvāha ukthā ca tubhyaṃ tāni |
satrā dadhire śavāṃsi ||

evedeṣa tuvikūrmirvājāneko vajrahastaḥ |
sanadamṛktodayate ||

hanta vṛtraṃ dakṣiṇenendraḥ puru puruhūtaḥ |
mahān mahībhiḥ śacibhiḥ ||

yasmin viśvāścarṣaṇaya uta cyautnā jrayāṃsi ca |
anu ghen mandī maghonaḥ ||

eṣa etāni cakārendro viśvā yo.ati śṛṇve |
vājadāvā maghonām ||

prabhartā rathaṃ ghavyantamapākaccid yamavati |
ino vasusa hi voḷhā ||

sanitā vipro arvadbhirhantā vṛtraṃ nṛbhiḥ śūraḥ |
satyo.avitā vidhantam ||

yajadhvainaṃ priyamedhā indraṃ satrācā manasā |
yo bhūt somaiḥ satyamadvā ||

ghāthaśravasaṃ satpatiṃ śravaskāmaṃ purutmānam |
kaṇvāsoghāta vājinam ||

ya ṛte cid ghās padebhyo dāt sakhā nṛbhyaḥ śacīvān |
yeasmin kāmamaśriyan ||

itthā dhīvantamadrivaḥ kāṇvaṃ medhyātithim |
meṣo bhūto’bhi yannayaḥ ||

śikṣā vibhindo asmai catvāryayutā dadat |
aṣṭā paraḥ sahasrā ||

uta su tye payovṛdhā mākī raṇasya naptyā |
janitvanāya māmahe ||

English Translation

Translated by Ralph T.H. Griffith

1. HERE is the Soma juice expressed; O Vasu, drink till thou art full:
Undaunted God, we give it thee.

2 Washed by the men, pressed out with stones, strained through the filter made of wool,
’Tis like a courser bathed in stream.

3 This juice have we made sweet for thee like barley, blending it with milk.
Indra, I call thee to our feast.

4 Beloved of all, Indra alone drinks up the flowing Soma juice
Among the Gods and mortal men.

5 The Friend, whom not the brilliant-hued, the badly-mixt or bitter draught,
Repels, the far-extending God;

6 While other men than we with milk chase him as hunters chase a deer,
And with their kine inveigle him.

7 For him, for Indra, for the God, be pressed three draughts of Soma juice
In the juice-drinker’s own abode.

8 Three reservoirs exude their drops, filled are three beakers to the brim,
All for one offering to the God.

9 Pure art thou, set in many a place, and blended in the midst with milk
And curd, to cheer the Hero best.

10 Here, Indra, are thy Soma-draughts pressed out by us, the strong, the pure:
They crave admixture of the milk.

11 O Indra, pour in milk, prepare the cake, and mix the Soma-draught.
I hear them say that thou art rich.

12 Quaffed juices fight within the breast. The drunken praise not by their wine,
The naked praise not when it rains.

13 Rich be the praiser of one rich, munificent and famed like thee:
High rank be his, O Lord of Bays.

14 Foe of the man who adds no milk, he heeds not any chanted hymn
Or holy psalm that may he sung.

15 Give us not, Indra, as a prey unto the scornful or the proud:
Help, Mighty One, with power and might.

16 This, even this, O Indra, we implore. as thy devoted friends,
The Kaṇvas praise thee with their hymns.

17 Naught else, O Thunderer, have I praised in the skilled singer’s eulogy:
On thy land only have I thought.

18 The Gods seek him who presses out the Soma; they desire not sleep
They punish sloth unweariedly.

19 Come hither swift with gifts of wealth – be not thou angry with us-like
A great man with a youthful bride.

20 Let him not, wrathful with us, spend the evening far from us to-day,
Like some unpleasant son-in-law.

21 For well we know this Hero’s love, most liberal of the boons he gives,
His plans whom the three worlds display.

22 Pour forth the gift which Kaṇvas bring, for none more glorious do we know
Than the Strong Lord with countless aids.

23 O presser, offer Soma first to Indra, Hero, Śakra, him
The Friend of man, that he may drink;

24 Who, in untroubled ways, is best provider, for his worshippers.
Of strength in horses and in kine.

25 Pressers, for him blend Soma juice, each draught most excellent, for him
The Brave, the Hero, for his joy.

26 The Vṛtra-slayer drinks the juice. May he who gives a hundred aids
Approach, nor stay afar from us.

27 May the strong Bay Steeds, yoked by prayer, bring hither unto us our Friend,
Lover of Song, renowned by songs.

28 Sweet are the Soma juices, come! Blent are the Soma juices, come!
Ṛṣi-like, mighty, fair of cheek, come hither quickly to the feast.

29 And lauds which strengthen thee for great bounty and valour, and exalt
Indra who doeth glorious deeds,

30 And songs to thee who lovest song, and all those hymns addressed to thee-
These evermore confirm thy might.

31 Thus he, sole doer of great deeds whose hand holds thunder, gives us strength,
He who hath never been subdued.

32 Vṛtra he slays with his right hand, even Indra, great with mighty power,
And much-invoked in many a place.

33 He upon whom all men depend, all regions, all achievements, he
Takes pleasure in our wealthy chiefs.

34 All this hath he accomplished, yea, Indra, most gloriously renowned,
Who gives our wealthy princes strength.

35 Who drives his chariot seeking spoil, from afar, to him he loves:
For swift is he to bring men wealth.

36 The Sage who, winning spoil with steeds, slays Vṛtra, Hero with the men,
His servant’s faithful succourer.

37 O Priyamedhas, worship with collected mind this Indra whom
The Soma hath full well inspired.

38 Ye Kaṇvas, sing the Mighty One, Lord of the Brave, who loves renown,
All-present, glorified by song.

39 Strong Friend, who, with no trace of feet, restores the cattle to the men,
Who rest their wish and hope on him.

40 Shaped as a Ram, Stone-hurler I once thou camest hither to the son
Of Kaṇva, wise Medhyātithi.

41 Vibhindu, thou hast helped this man, giving him thousands four times ten,
And afterward eight thousand more.

42 And these twain pouring streams of milk, creative, daughters of delight,
For wedlock sake I glorify.