HYMN III. Agni. – Rig Veda – Book 10 – Translated by Ralph T.H. Griffith

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि |
चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन ||

कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम |
ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति ||

भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात |
सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात ||

अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य |
इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे ||

सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः |
जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम ||

अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः |
परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ||

स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः |
अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः ||

ino rājannaratiḥ samiddho raudro dakṣāya suṣumānadarśi |
cikid vi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan ||

kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayan yoṣāmbṛhataḥ piturjām |
ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti ||

bhadro bhadrayā sacamāna āghāt svasāraṃ jāro abhyetipaścāt |
supraketairdyubhiraghnirvitiṣṭhan ruśadbhirvarṇairabhi rāmamasthāt ||

asya yāmāso bṛhato na vaghnūnindhānā aghneḥ sakhyuḥśivasya |
iḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre ||

svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥsudivaḥ |
jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām ||

asya śuṣmāso dadṛśānapaverjehamānasya svanayan niyudbhiḥ |
pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā ||

sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ |
aghniḥ sutukaḥ sutukebhiraśvai rabhasvadbhīrabhasvāneha ghamyāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. O KING, the potent and terrific envoy, kindled for strength, is manifest in beauty.
He shines, all-knowing, with his lotty splendour: chasing black Night he comes with white-rayed Morning.

2 Having o’ercome the glimmering Black with beauty, and bringing forth the dame the Great Sire’s Daughter,
Holding aloft the radiant light of Sūrya, as messenger of heaven he shines with treasures.

3 Attendant on the Blessed Dame the Blessed hath come: the Lover followeth his Sister.
Agni, far-spreading with conspicuous lustre, hath compassed Night with whitelyshining garments.

4 His goings-forth kindle as ’twere high voices the goings of the auspicious Friend of Agni.
The rays, the bright beams of the strong-jawed, mighty, adorable Steer are visible as he cometh.

5 Whose radiant splendours flow, like sounds, about us, his who is lofty, brilliant, and effulgent,
Who reaches heaven with best and brightest lustres, sportive and piercing even to the summit.

6 His powers, whose chariot fellies gleam and glitter have loudly roared while, as with teams, he hasted.He, the most Godlike, far-extending envoy, shines with flames ancient, resonant, whitely-shining.

7 So bring us ample wealth: seat thee as envoy of the two youthful Matrons, Earth and Heaven.
Let Agni rapid with his rapid, horses, impetuous with impetuous Steeds, come hither.