HYMN III. Aśvins: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती |
पुरुभुजाचनस्यतम ||

अश्विना पुरुदंससा नरा शवीरया धिया |
धिष्ण्या वनतं गिरः ||

दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः |
आ यातंरुद्रवर्तनी ||

इन्द्रा याहि चित्रभानो सुता इमे तवायवः |
अण्वीभिस्तना पूतासः ||

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः |
उप बरह्माणि वाघतः ||

इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः |
सुते दधिष्वनश्चनः ||

ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत |
दाश्वांसो दाशुषः सुतम ||

विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः |
उस्रा इवस्वसराणि ||

विश्वे देवासो अस्रिध एहिमायासो अद्रुहः |
मेधं जुषन्त वह्नयः ||

पावका नः सरस्वती वाजेभिर्वाजिनीवती |
यज्ञं वष्टु धियावसुः ||

चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम |
यज्ञं दधे सरस्वती ||

महो अर्णः सरस्वती पर चेतयति केतुना |
धियो विश्वा वि राजति ||

aśvinā yajvarīriṣo dravatpāṇī śubhas patī |
purubhujācanasyatam ||

aśvinā purudaṃsasā narā śavīrayā dhiyā |
dhiṣṇyā vanataṃ ghiraḥ ||

dasrā yuvākavaḥ sutā nāsatyā vṛktabarhiṣaḥ |
ā yātaṃrudravartanī ||

indrā yāhi citrabhāno sutā ime tvāyavaḥ |
aṇvībhistanā pūtāsaḥ ||

indrā yāhi dhiyeṣito viprajūtaḥ sutāvataḥ |
upa brahmāṇi vāghataḥ ||

indrā yāhi tūtujāna upa brahmāṇi harivaḥ |
sute dadhiṣvanaścanaḥ ||

omāsaścarṣaṇīdhṛto viśve devāsa ā ghata |
dāśvāṃso dāśuṣaḥ sutam ||

viśve devāso apturaḥ sutamā ghanta tūrṇayaḥ |
usrā ivasvasarāṇi ||

viśve devāso asridha ehimāyāso adruhaḥ |
medhaṃ juṣanta vahnayaḥ ||

pāvakā naḥ sarasvatī vājebhirvājinīvatī |
yajñaṃ vaṣṭu dhiyāvasuḥ ||

codayitrī sūnṛtānāṃ cetantī sumatīnām |
yajñaṃ dadhe sarasvatī ||

maho arṇaḥ sarasvatī pra cetayati ketunā |
dhiyo viśvā vi rājati ||

English Translation

Translated by Ralph T.H. Griffith

1 YE Aśvins, rich in treasure, Lords of splendour, having nimble hands,
Accept the sacrificial food.

2 Ye Aśvins, rich in wondrous deeds, ye heroes worthy of our praise,
Accept our songs with mighty thought.

3 Nāsatyas, wonder-workers, yours are these libations with clipt grass:
Come ye whose paths are red with flame.

4 O Indra marvellously bright, come, these libations long for thee,
Thus by fine fingers purified.

5 Urged by the holy singer, sped by song, come, Indra, to the prayers,
Of the libation-pouring priest.

6 Approach, O Indra, hasting thee, Lord of Bay Horses, to the prayers.
In our libation take delight.

7 Ye Viśvedevas, who protect, reward, and cherish men, approach
Your worshipper’s drink-offering.

8 Ye Viśvedevas, swift at work, come hither quickly to the draught,
As milch-kine hasten to their stalls.

9 The Viśvedevas, changing shape like serpents, fearless, void of guile,
Bearers, accept the sacred draught

10 Wealthy in spoil, enriched with hymns, may bright Sarasvatī desire,
With eager love, our sacrifice.

11 Inciter of all pleasant songs, inspirer of all gracious thought,
Sarasvatī accept our rite

12 Sarasvatī, the mighty flood,—she with her light illuminates,
She brightens every pious thought.