HYMN IV. Agni: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

तवाम अग्ने वसुपतिं वसूनाम अभि पर मन्दे अध्वरेषु राजन |
तवया वाजं वाजयन्तो जयेमाभि षयाम पर्त्सुतीर मर्त्यानाम ||

हव्यवाळ अग्निर अजरः पिता नो विभुर विभावा सुद्र्शीको अस्मे |
सुगार्हपत्याः सम इषो दिदीह्य अस्मद्र्यक सम मिमीहि शरवांसि ||

विशां कविं विश्पतिम मानुषीणां शुचिम पावकं घर्तप्र्ष्ठम अग्निम |
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ||

जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य |
जुषस्व नः समिधं जातवेद आ च देवान हविरद्याय वक्षि ||

जुष्टो दमूना अतिथिर दुरोण इमं नो यज्ञम उप याहि विद्वान |
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम आ भरा भोजनानि ||

वधेन दस्युम पर हि चातयस्व वयः कर्ण्वानस तन्वे सवायै |
पिपर्षि यत सहसस पुत्र देवान्त सो अग्ने पाहि नर्तम वाजे अस्मान ||

वयं ते अग्न उक्थैर विधेम वयं हव्यैः पावक भद्रशोचे |
अस्मे रयिं विश्ववारं सम इन्वास्मे विश्वानि दरविणानि धेहि ||

अस्माकम अग्ने अध्वरं जुषस्व सहसः सूनो तरिषधस्थ हव्यम |
वयं देवेषु सुक्र्तः सयाम शर्मणा नस तरिवरूथेन पाहि ||

विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि |
अग्ने अत्रिवन नमसा गर्णानो ऽसमाकम बोध्य अविता तनूनाम ||

यस तवा हर्दा कीरिणा मन्यमानो ऽमर्त्यम मर्त्यो जोहवीमि |
जातवेदो यशो अस्मासु धेहि परजाभिर अग्ने अम्र्तत्वम अश्याम ||

यस्मै तवं सुक्र्ते जातवेद उलोकम अग्ने कर्णवः सयोनम |
अश्विनं स पुत्र्णं वीरवन्तं गोमन्तं रयिं नशते सवस्ति ||

tvām aghne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan |
tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām ||

havyavāḷ aghnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme |
sughārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi ||

viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham aghnim |
ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi ||

juṣasvāghna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya |
juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi ||

juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān |
viśvā aghne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni ||

vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai |
piparṣi yat sahasas putra devānt so aghne pāhi nṛtama vāje asmān ||

vayaṃ te aghna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce |
asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi ||

asmākam aghne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam |
vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi ||

viśvāni no durghahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi |
aghne atrivan namasā ghṛṇāno ‘smākam bodhy avitā tanūnām ||

yas tvā hṛdā kīriṇā manyamāno ‘martyam martyo johavīmi |
jātavedo yaśo asmāsu dhehi prajābhir aghne amṛtatvam aśyām ||

yasmai tvaṃ sukṛte jātaveda ulokam aghne kṛṇavaḥ syonam |
aśvinaṃ sa putṛṇaṃ vīravantaṃ ghomantaṃ rayiṃ naśate svasti ||

English Translation

Translated by Ralph T.H. Griffith

1. O AGNI, King and Lord of wealth and treasures, in thee is my delight at sacrifices.
Through thee may we obtain the strength we long for, and overcome the fierce attacks of mortals.

2 Agni, Eternal Father, offering-bearer, fair to behold, far-reaching, far-refulgent,
From well-kept household fire beam food to feed us, and measure out to us abundant glory.

3 The Sage of men, the Lord of human races, pure, purifying Agni, balmed with butter,
Him the Omniscient as your Priest ye stablish: he wins among the Gods things worth the choosing.

4 Agni, enjoy, of one accord with Iḷā, striving in rivalry with beams of Sūrya,
Enjoy, O Jātavedas, this our fuel, and bring the Gods to us to taste oblations.

5 As dear House-Friend, guest welcome in the dwelling, to this our sacrifice come thou who knowest.
And, Agni, having scattered all assailants, bring to us the possessions of our foemen.

6 Drive thou away the Dasyu with thy weapon. As, gaining vital power for thine own body,
O Son of Strength, the Gods thou satisfiest, so in fight save us, most heroic Agni.

7 May we, O Agni, with our lauds adore thee, and with our gifts, fair-beaming Purifier!
Send to us wealth containing all things precious: bestow upon us every sort of riches.

8 Son of Strength, Agni, dweller in three regions, accept our sacrifice and our oblation.
Among the Gods may we be counted pious: protect us with a triply-guarding shelter.

9 Over all woes and dangers, Jātavedas, bear us as in a boat across a river.
Praised with our homage even as Atri praised thee, O Agni, be the guardian of our bodies.

10 As I, remembering thee with grateful spirit, a mortal, call with might on thee Immortal,
Vouchsafe us high renown, O Jātavedas, and may I be immortal by my children.

11 The pious man, O Jātavedas Agni, to whom thou grantest ample room and pleasure,
Gaineth abundant wealth with sons and horses, with heroes and with kine for his well-being.