HYMN IV Āprīs: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

समित-समित सुमना बोध्यस्मे शुचा-शुचा सुमतिं रासि वस्वः |
आ देव देवान यजथाय वक्षि सखा सखीन सुमना यक्ष्यग्ने ||

यं देवासस्त्रिरहन्नायजन्ते दिवे-दिवे वरुणो मित्रो अग्निः |
सेमं यज्ञं मधुमन्तं कर्धी नस्तनूनपाद घर्तयोनिं विधन्तम ||

पर दीधितिर्विश्ववारा जिगाति होतारमिळः परथमं यजध्यै |
अछा नमोभिर्व्र्षभं वन्दध्यै स देवान यक्षदिषितो यजीयान ||

ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि परस्थिता रजांसि |
दिवो वा नाभा नयसादि होता सत्र्णीमहि देवव्यचा वि बर्हिः ||

सप्त होत्राणि मनसा वर्णाना इन्वन्तो विश्वं परति यन्न्र्तेन |
नर्पेशसो विदथेषु पर जाता अभीमं यज्ञं वि चरन्त पूर्वीः ||

आ भन्दमाने उषसा उपाके उत समयेते तन्वा विरूपे |
यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वानुत वा महोभिः ||

दैव्या होतारा परथमा नय रञ्जे सप्त पर्क्षासः सवधयामदन्ति |
रतं शंसन्त रतमित त आहुरनु वरतं वरतपा दीध्यानाः ||

आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः |
सरस्वती सारस्वतेभिरर्वाक तिस्रो देवीर्बर्हिरेदं सदन्तु ||

तन नस्तुरीपमध पोषयित्नु देव तवष्टर्वि रराणः सयस्व |
यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ||

वनस्पते.अव सर्जोप देवानग्निर्हविः शमिता सूदयाति |
सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ||

आ याह्यग्ने समिधानो अर्वां इन्द्रेण देवैः सरथं तुरेभिः |
बर्हिर्न आस्तामदितिः सुपुत्रा सवाहा देवा अम्र्तामादयन्ताम ||

 

samit-samit sumanā bodhyasme śucā-śucā sumatiṃ rāsi vasvaḥ |
ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣyaghne ||

yaṃ devāsastrirahannāyajante dive-dive varuṇo mitro aghniḥ |
semaṃ yajñaṃ madhumantaṃ kṛdhī nastanūnapād ghṛtayoniṃ vidhantam ||

pra dīdhitirviśvavārā jighāti hotāramiḷaḥ prathamaṃ yajadhyai |
achā namobhirvṛṣabhaṃ vandadhyai sa devān yakṣadiṣito yajīyān ||

ūrdhvo vāṃ ghāturadhvare akāryūrdhvā śocīṃṣi prasthitā rajāṃsi |
divo vā nābhā nyasādi hotā stṛṇīmahi devavyacā vi barhiḥ ||

sapta hotrāṇi manasā vṛṇānā invanto viśvaṃ prati yannṛtena |
nṛpeśaso vidatheṣu pra jātā abhīmaṃ yajñaṃ vi caranta pūrvīḥ ||

ā bhandamāne uṣasā upāke uta smayete tanvā virūpe |
yathā no mitro varuṇo jujoṣadindro marutvānuta vā mahobhiḥ ||

daivyā hotārā prathamā ny ṛñje sapta pṛkṣāsaḥ svadhayāmadanti |
ṛtaṃ śaṃsanta ṛtamit ta āhuranu vrataṃ vratapā dīdhyānāḥ ||

ā bhāratī bhāratībhiḥ sajoṣā iḷā devairmanuṣyebhiraghniḥ |
sarasvatī sārasvatebhirarvāk tisro devīrbarhiredaṃ sadantu ||

tan nasturīpamadha poṣayitnu deva tvaṣṭarvi rarāṇaḥ syasva |
yato vīraḥ karmaṇyaḥ sudakṣo yuktaghrāvā jāyate devakāmaḥ ||

vanaspate.ava sṛjopa devānaghnirhaviḥ śamitā sūdayāti |
sedu hotā satyataro yajāti yathā devānāṃ janimāni veda ||

ā yāhyaghne samidhāno arvāṃ indreṇa devaiḥ sarathaṃ turebhiḥ |
barhirna āstāmaditiḥ suputrā svāhā devā amṛtāmādayantām ||

English Translation

Translated by Ralph T.H. Griffith

1. BE friendly with each kindled log of fuel, with every flash bestow the boon of riches.
Bring thou the Gods, O God, unto our worship: serve, well-inclined, as Friend thy friends, O Agni.

2 Agni whom daily Varuṇa and Mitra the Gods bring thrice a day to this our worship,
Tanūnapāt, enrich with meath our service that dwells with holy oil, that offers honour.

3 The thought that bringeth every boon proceedeth to worship first the Priest of the libation,
That we may greet the Strong One with our homage. Urged, may he bring the Gods, best Sacrificer.

4 On high your way to sacrifice was made ready; the radiant flames went upward to the regions.
Full in the midst of heaven the Priest is seated: sirew we the sacred grass where Gods may rest them.

5 Claiming in mind the seven priests’ burntoblations, inciting all, they came in settled order.
To this our sacrifice approach the many who show in hero beauty at assemblies.

6 Night and Dawn, lauded, hither come together, both smiling, different are their forms in colour,
That Varuṇa and Mitra may accept us, and Indra, girt by Maruts, with his glories.

7. I crave the grace of heaven’s two chief Invokers: the seven swift steeds joy in their wonted manner.
These speak of truth, praising the truth eternal, thinking on Order as the guards of Order.

8 May Bhāratī with all her Sisters, Iḷā accordant with the Gods, with mortalls Agni,
Sarasvatī with all her kindred Rivers, come to this grass, Three Goddesses, and seat them.

9 Well pleased with us do thou O God, O Tvaṣṭar, give ready issue to our procreant vigour,
Whence springs the hero, powerful, skilled in action, lover of Gods, adjuster of the press-stones.

10 Send to the Gods the oblation, Lord of Forests; and let the Immolator, Agni, dress it.
He as the truer Priest shall offer worship, for the Gods’ generations well he knoweth.

11 Come thou to us, O Agni, duly kindled, together with the potent Gods and Indra.
On this our grass sit Aditi, happy Mother, and let our Hail delight the Gods Immortal.