HYMN IX. Agni: Rig Veda – Book 7 – Ralph T.H. Griffith, Translator

अबोधि जार उषसामुपस्थाद धोता मन्द्रः कवितमः पावकः |
दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु दरविणं सुक्र्त्सु ||

स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः |
होता मन्द्रो विशां दमूनास्तिरस्तमो दद्र्शे राम्याणाम ||

अमूरः कविरदितिर्विवस्वान सुसंसन मित्रो अतिथिः शिवोनः |
चित्रभानुरुषसां भात्यग्रे.अपां गर्भः परस्वा विवेश ||

ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः |
सुसन्द्र्शा भानुना यो विभाति परति गावः समिधानं बुधन्त ||

अग्ने याहि दूत्यं मा रिषण्यो देवानछा बरह्मक्र्ता गणेन |
सरस्वतीं मरुतो अश्विनापो यक्षि देवान रत्नधेयायविश्वान ||

तवामग्ने समिधानो वसिष्ठो जरूथं हन यक्षि राये पुरन्धिम |
पुरुणीथा जातवेदो जरस्व यूयं पात … ||

abodhi jāra uṣasāmupasthād dhotā mandraḥ kavitamaḥ pāvakaḥ |
dadhāti ketumubhayasya jantorhavyā deveṣu draviṇaṃ sukṛtsu ||

sa sukraturyo vi duraḥ paṇīnāṃ punāno arkaṃ purubhojasaṃ naḥ |
hotā mandro viśāṃ damūnāstirastamo dadṛśe rāmyāṇām ||

amūraḥ kaviraditirvivasvān susaṃsan mitro atithiḥ śivonaḥ |
citrabhānuruṣasāṃ bhātyaghre.apāṃ gharbhaḥ prasvaā viveśa ||

īḷenyo vo manuṣo yugheṣu samanaghā aśucajjātavedāḥ |
susandṛśā bhānunā yo vibhāti prati ghāvaḥ samidhānaṃ budhanta ||

aghne yāhi dūtyaṃ mā riṣaṇyo devānachā brahmakṛtā ghaṇena |
sarasvatīṃ maruto aśvināpo yakṣi devān ratnadheyāyaviśvān ||

tvāmaghne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim |
puruṇīthā jātavedo jarasva yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. ROUSED from their bosom is the Dawns’ beloved, the joyous Priest, most sapient, Purifier.
He gives a signal both to Gods and mortals, to Gods oblations, riches to the pious.

2 Most wise is he who, forcing doors of Paṇis, brought the bright Sun to us who feedeth many.
The cheerful Priest, men’s Friend and home-companion, through still night’s darkness he is made apparent.

3 Wise, ne.’er deceived, uncircumscribed, refulgent, our gracious guest, a Friend with good attendants,
Shines forth with wondrous light before the Mornings; the young plants hath he entered, Child of Waters.

4 Seeking our gatherings, he, your Jātavedas, hath shone adorable through human ages,
Who gleams refulgent with his lovely lustre: the kine have waked to meet him when enkindled.

5 Go on thy message to the Gods, and fail not, O Agni, with their band who pray and worship.
Bring all the Gods that they may give us riches, Sarasvatī, the Maruts, Aśvins, Waters.

6 Vasiṣṭha, when enkindling thee, O Agni, hath slain jarutha. Give us wealth in plenty.
Sing praise in choral song, O Jātavedas. Ye Gods, preserve us evermore with blessings.