HYMN IX. Aśvins. (2) – Rig Veda – Book 8

रधगित्था स मर्त्यः शशमे देवतातये |
यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ||

वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा |
ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ||

पर यो वां मित्रावरुणाजिरो दूतो अद्रवत |
अयःशीर्षा मदेरघुः ||

न यः सम्प्र्छे न पुनर्हवीतवे नसंवादाय रमते |
तस्मान नो अद्य सम्र्तेरुरुष्यतं बाहुभ्यां न उरुष्यतम ||

पर मित्राय परार्यम्णे सचथ्यं रतावसो |
वरूथ्यं वरुणे छन्द्यं वच सतोत्रं राजसु गायत ||

ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम |
तेधामान्यम्र्ता मर्त्यानामदब्धा अभि चक्षते ||

आ मे वचांस्युद्यता दयुमत्तमानि कर्त्वा |
उभा यातं नासत्या सजोषसा परति हव्यानि वीतये ||

रातिं यद वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू |
पराचीं होत्रां परतिरन्तावितं नरा गर्णाना जमदग्निना ||

आ नो यज्ञं दिविस्प्र्शं वायो याहि सुमन्मभिः |
अन्तः पवित्र उपरि शरीणानो.अयं शुक्रो अयामि ते ||

वेत्यध्वर्युः पथिभी रजिष्ठैः परति हव्यानि वीतये |
अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम ||

बण महानसि सूर्य बळ आदित्य महानसि |
महस्ते सतो महिमा पनस्यते.अद्धा देव महानसि ||

बट सुर्य शरवसा महानसि सत्रा देव महानसि |
मह्नादेवानामसुर्यः पुरोहितो विभु जयोतिरदाभ्यम ||

इयं या नीच्यर्किणी रूपा रोहिण्या कर्ता |
चित्रेव परत्यदर्श्यायत्यन्तर्दशसु बाहुषु ||

परजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे |
बर्हद ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ||

माता रुद्राणां दुहिता वसूनां सवसादित्यानामम्र्तस्य नाभिः |
पर नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ||

वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम |
देवीं देवेभ्यः पर्येयुषीं गामा माव्र्क्त मर्त्यो दभ्रचेताः ||

ṛdhaghitthā sa martyaḥ śaśame devatātaye |
yo nūnaṃ mitrāvaruṇāvabhiṣṭaya ācakre havyadātaye ||

varṣiṣṭhakṣatrā urucakṣasā narā rājānā dīrghaśruttamā |
tā bāhutā na daṃsanā ratharyataḥ sākaṃ sūryasya raśmibhiḥ ||

pra yo vāṃ mitrāvaruṇājiro dūto adravat |
ayaḥśīrṣā maderaghuḥ ||

na yaḥ sampṛche na punarhavītave nasaṃvādāya ramate |
tasmān no adya samṛteruruṣyataṃ bāhubhyāṃ na uruṣyatam ||

pra mitrāya prāryamṇe sacathyaṃ ṛtāvaso |
varūthyaṃ varuṇe chandyaṃ vaca stotraṃ rājasu ghāyata ||

te hinvire aruṇaṃ jenyaṃ vasvekaṃ putraṃ tisṝṇām |
tedhāmānyamṛtā martyānāmadabdhā abhi cakṣate ||

ā me vacāṃsyudyatā dyumattamāni kartvā |
ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye ||

rātiṃ yad vāmarakṣasaṃ havāmahe yuvābhyāṃ vājinīvasū |
prācīṃ hotrāṃ pratirantāvitaṃ narā ghṛṇānā jamadaghninā ||

ā no yajñaṃ divispṛśaṃ vāyo yāhi sumanmabhiḥ |
antaḥ pavitra upari śrīṇāno.ayaṃ śukro ayāmi te ||

vetyadhvaryuḥ pathibhī rajiṣṭhaiḥ prati havyāni vītaye |
adhā niyutva ubhayasya naḥ piba śuciṃ somaṃ ghavāśiram ||

baṇ mahānasi sūrya baḷ āditya mahānasi |
mahaste sato mahimā panasyate.addhā deva mahānasi ||

baṭ surya śravasā mahānasi satrā deva mahānasi |
mahnādevānāmasuryaḥ purohito vibhu jyotiradābhyam ||

iyaṃ yā nīcyarkiṇī rūpā rohiṇyā kṛtā |
citreva pratyadarśyāyatyantardaśasu bāhuṣu ||

prajā ha tisro atyāyamīyurnyanyā arkamabhito viviśre |
bṛhad dha tasthau bhuvaneṣvantaḥ pavamāno harita ā viveśa ||

mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānāmamṛtasya nābhiḥ |
pra nu vocaṃ cikituṣe janāya mā ghāmanāghāmaditiṃ vadhiṣṭa ||

vacovidaṃ vācamudīrayantīṃ viśvābhirdhībhirupatiṣṭhamānām |
devīṃ devebhyaḥ paryeyuṣīṃ ghāmā māvṛkta martyo dabhracetāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. ENDOWED, O Gods, with your primeval wisdom, come quickly with your chariot, O ye Holy.
Come with your mighty powers, O ye Nāsatyas; come hither, drink ye this the third libation.

2 The truthful Deities, the Three-and-Thirty, saw you approach before the Ever-Truthful.
Accepting this our worship and libation, O Aśvins bright with fire, drink ye the Soma.

3 Aśvins, that work of yours deserves our wonder,—the Bull of heaven and earth and air’s mid region;
Yea, and your thousand promises in battle, -to all of these come near and drink beside us.

4 Here is your portion laid for you, ye Holy: come to these songs of ours, O ye Nāsatyas.
Drink among us the Soma full of sweetness, and with your powers assist the man who worships.