HYMN IX. Waters. – Rig Veda – Book 10

आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन |
महेरणाय चक्षसे ||

यो वः शिवतमो रसस्तस्य भजयतेह नः |
उशतीरिवमातरः ||

तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ |
आपोजनयथा च नः ||

शं नो देवीरभिष्टय आपो भवन्तु पीतये |
शं योरभि सरवन्तु नः ||

ईशाना वार्याणां कषयन्तीश्चर्षणीनाम |
अपोयाचामि भेषजम ||

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा |
अग्निं चविश्वशम्भुवम ||

आपः पर्णीत भेषजां वरूथं तन्वे मम |
जयोक चसूर्यं दर्शे ||

इदमापः पर वहत यत किं च दुरितं मयि |
यद वाहमभिदुद्रोह यद व शेप उतान्र्तम ||

आपो अद्यान्वचारिषं रसेन समगस्महि |
पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा ||

āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana |
maheraṇāya cakṣase ||

yo vaḥ śivatamo rasastasya bhajayateha naḥ |
uśatīrivamātaraḥ ||

tasmā araṃ ghamāma vo yasya kṣayāya jinvatha |
āpojanayathā ca naḥ ||

śaṃ no devīrabhiṣṭaya āpo bhavantu pītaye |
śaṃ yorabhi sravantu naḥ ||

īśānā vāryāṇāṃ kṣayantīścarṣaṇīnām |
apoyācāmi bheṣajam ||

apsu me somo abravīdantarviśvāni bheṣajā |
aghniṃ caviśvaśambhuvam ||

āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama |
jyok casūryaṃ dṛśe ||

idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi |
yad vāhamabhidudroha yad va śepa utānṛtam ||

āpo adyānvacāriṣaṃ rasena samaghasmahi |
payasvānaghnaā ghahi taṃ mā saṃ sṛja varcasā ||

English Translation

Translated by Ralph T.H. Griffith

1. YE, Waters, are beneficent: so help ye us to energy
That we may look on great delight.
2 Give us a portion of the sap, the most auspicious that ye have,
Like mothers in their longing love.
3 To you we gladly come for him to whose abode ye send us on;
And, Waters, give us procreant strength.
4 The Waters. be to us for drink, Goddesses for our aid and bliss:
Let them stream to us health and strength.
5 1 beg the Floods to give us balm, these Queens who rule o’er precious things,
And have supreme control of men.
6 Within the Waters-Soma thus hath told me-dwell all balms that heal,
And Agni, he who blesseth all.
7 O Waters, teem with medicine to keep my body safe from harm,
So that I long may see the Sun.
8 Whatever sin is found in me, whatever evil I have wrought,
If I have lied or falsely sworn, Waters, remove it far from me.
9 The Waters I this day have sought, and to their moisture have we come:
O Agni, rich in milk, come thou, and with thy splendour cover me.