HYMN L. Viśvedevas: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

हुवे वो देवीमदितिं नमोभिर्म्र्ळीकाय वरुणं मित्रमग्निम |
अभिक्षदामर्यमणं सुशेवं तरातॄन देवान सवितारं भगं च ||

सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान |
दविजन्मानो य रतसापः सत्याः सवर्वन्तो यजता अग्निजिह्वाः ||

उत दयावाप्र्थिवी कषत्रमुरु बर्हद रोदसी शरणं सुषुम्ने |
महस करथो वरिवो यथा नो.अस्मे कषयाय धिषणे अनेहः ||

आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवो.अध्र्ष्टाः |
यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान ||

मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा |
शरुत्वा हवं मरुतो यद ध याथ भूमा रेजन्ते अध्वनि परविक्ते ||

अभि तयं वीरं गिर्वणसमर्चेन्द्रं बरह्मणा जरितर्नवेन |
शरवदिद धवमुप च सतवानो रासद वाजानुप महो गर्णानः ||

ओमानमापो मानुषीरम्र्क्तं धात तोकाय तनयाय शंयोः |
यूयं हि षठा भिषजो मात्र्तमा विश्वस्य सथातुर्जगतो जनित्रीः ||

आ नो देवः सविता तरायमाणो हिरण्यपाणिर्यजतो जगम्यात |
यो दत्रवानुषसो न परतीकं वयूर्णुते दाशुषे वार्याणि ||

उत तवं सूनो सहसो नो अद्या देवानस्मिन्नध्वरे वव्र्त्याः |
सयामहं ते सदमिद रातौ तव सयामग्ने.अवसा सुवीरः ||

उत तया मे हवमा जग्म्यातं नासत्या धीभिर्युवमङग विप्रा |
अत्रिं न महस्तमसो.अमुमुक्तं तूर्वतं नरा दुरितादभीके ||

ते नो रायो दयुमतो वाजवतो दातारो भूत नर्वतः पुरुक्षोः |
दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मर्लता चदेवाः ||

ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्म्र्ळन्तु वायुः |
रभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ||

उत सय देवः सविता भगो नो.अपां नपादवतु दानु पप्रिः |
तवष्टा देवेभिर्जनिभिः सजोषा दयौर्देवेभिः पर्थिवी समुद्रैः ||

उत नो.अहिर्बुध्न्यः शर्णोत्वज एकपात पर्थिवी समुद्रः |
विश्वे देवा रताव्र्धो हुवाना सतुता मन्त्राः कविशस्ता अवन्तु ||

एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः |
गना हुतासो वसवो.अध्र्ष्टा विश्वे सतुतासो भूता यजत्राः ||

huve vo devīmaditiṃ namobhirmṛḷīkāya varuṇaṃ mitramaghnim |
abhikṣadāmaryamaṇaṃ suśevaṃ trātṝn devān savitāraṃ bhaghaṃ ca ||

sujyotiṣaḥ sūrya dakṣapitṝnanāghāstve sumaho vīhi devān |
dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā aghnijihvāḥ ||

uta dyāvāpṛthivī kṣatramuru bṛhad rodasī śaraṇaṃ suṣumne |
mahas karatho varivo yathā no.asme kṣayāya dhiṣaṇe anehaḥ ||

ā no rudrasya sūnavo namantāmadyā hūtāso vasavo.adhṛṣṭāḥ |
yadīmarbhe mahati vā hitāso bādhe maruto ahvāma devān ||

mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā |
śrutvā havaṃ maruto yad dha yātha bhūmā rejante adhvani pravikte ||

abhi tyaṃ vīraṃ ghirvaṇasamarcendraṃ brahmaṇā jaritarnavena |
śravadid dhavamupa ca stavāno rāsad vājānupa maho ghṛṇānaḥ ||

omānamāpo mānuṣīramṛktaṃ dhāta tokāya tanayāya śaṃyoḥ |
yūyaṃ hi ṣṭhā bhiṣajo mātṛtamā viśvasya sthāturjaghato janitrīḥ ||

ā no devaḥ savitā trāyamāṇo hiraṇyapāṇiryajato jaghamyāt |
yo datravānuṣaso na pratīkaṃ vyūrṇute dāśuṣe vāryāṇi ||

uta tvaṃ sūno sahaso no adyā devānasminnadhvare vavṛtyāḥ |
syāmahaṃ te sadamid rātau tava syāmaghne.avasā suvīraḥ ||

uta tyā me havamā jaghmyātaṃ nāsatyā dhībhiryuvamaṅgha viprā |
atriṃ na mahastamaso.amumuktaṃ tūrvataṃ narā duritādabhīke ||

te no rāyo dyumato vājavato dātāro bhūta nṛvataḥ purukṣoḥ |
daśasyanto divyāḥ pārthivāso ghojātā apyā mṛlatā cadevāḥ ||

te no rudraḥ sarasvatī sajoṣā mīḷhuṣmanto viṣṇurmṛḷantu vāyuḥ |
ṛbhukṣā vājo daivyo vidhātā parjanyāvātā pipyatāmiṣaṃ naḥ ||

uta sya devaḥ savitā bhagho no.apāṃ napādavatu dānu papriḥ |
tvaṣṭā devebhirjanibhiḥ sajoṣā dyaurdevebhiḥ pṛthivī samudraiḥ ||

uta no.ahirbudhnyaḥ śṛṇotvaja ekapāt pṛthivī samudraḥ |
viśve devā ṛtāvṛdho huvānā stutā mantrāḥ kaviśastā avantu ||

evā napāto mama tasya dhībhirbharadvājā abhyarcantyarkaiḥ |
ghnā hutāso vasavo.adhṛṣṭā viśve stutāso bhūtā yajatrāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. I CALL with prayers on Aditi your Goddess, on Agni, Mitra, Varuṇa for favour,
On Aryaman who gives unasked, the gracious, on Gods who save, on Savitar and Bhaga.

2 Visit, to prove us free from sin, O Sūrya Lord of great might, the bright Gods sprung from Dakṣa,
Twice-born and true, observing sacred duties, Holy and full of light, whose tongue is Agni.

3 And, O ye Heaven and Earth, a wide dominion, O ye most blissful Worlds, our lofty shelter,
Give ample room and freedom for our dwelling, a home, ye Hemispheres, which none may rival.

4 This day invited may the Sons of Rudra, resistless, excellent, stoop down to meet us;
For, when beset with slight or sore affliction, we ever call upon the Gods, the Maruts;

5 To whom the Goddess Rodasī clings closely, whom Pūṣan follows bringing ample bounty.
What time ye hear our call and come, O Maruts, upon your separate path all creatures tremble.

6 With a new hymn extol, O thou who singest, the Lover of the Song, the Hero Indra.
May he, exalted, hear our invocation, and grant us mighty wealth and strength when lauded.

7 Give full protection, Friends of man, ye Waters, in peace and trouble, to our sons and grandsons.
For ye are our most motherly physicians, parents of all that standeth, all that moveth.

8 May Savitar come hither and approach us, the God who rescues, Holy, goldenhanded,
The God who, bounteous as the face of Morning, discloses precious gifts for him who worships.

9 And thou, O Son of Strength, do thou turn hither the Gods to-day to this our holy service.
May I for evermore enjoy thy bounty and, Agni, by thy grace be rich in heroes.

10 Come also to my call, O ye Nāsatyas, yea, verily, through my prayers, ye Holy Sages.
As from great darkness ye delivered Atri, protect us, Chiefs, from danger in the conflict.

11 O Gods, bestow upon us riches, splendid with strength and heroes, bringing food in plenty.
Be gracious, helpful Gods of earth, of heaven, born of the Cow, and dwellers in the waters.

12 May Rudra and Sarasvatī, accordant, Viṣṇu and Vāyu, pour down gifts and bless us;
Ṛbhukṣan, Vāja, and divine Vidhatar, Parjanya, Vāta make our food abundant.

13 May this God Savitar, the Lord, the Offspring of Waters, pouring down his dew be gracious,
And, with the Gods and Dames accordant, Tvaṣṭar; Dyaus with the Gods and Prthivi with oceans.

14 May Aja-Ekapād and Ahibudhnya, and Earth and Ocean hear our invocation;
All Gods who strengthen Law, invoked and lauded, and holy texts uttered by sages, help us.

15 So with my thoughts and hymns of praise the children of Bharadvāja sing aloud to please you.
The Dames invoked, and the resistless Vasus, and all ye Holy Ones have been exalted.