HYMN LI. Soma Pavamana. – Rig Veda – Book 9

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सर्ज |
पुनीहीन्द्राय पातवे ||

दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे |
सुनोता मधुमत्तमम ||

तव तय इन्दो अन्धसो देवा मधोर्व्यश्नते |
पवमानस्य मरुतः ||

तवं हि सोम वर्धयन सुतो मदाय भूर्णये |
वर्षन सतोतारमूतये ||

अभ्यर्ष विचक्षण पवित्रं धारया सुतः |
अभि वाजमुत शरवः ||

adhvaryo adribhiḥ sutaṃ somaṃ pavitra ā sṛja |
punīhīndrāya pātave ||

divaḥ pīyūṣamuttamaṃ somamindrāya vajriṇe |
sunotā madhumattamam ||

tava tya indo andhaso devā madhorvyaśnate |
pavamānasya marutaḥ ||

tvaṃ hi soma vardhayan suto madāya bhūrṇaye |
vṛṣan stotāramūtaye ||

abhyarṣa vicakṣaṇa pavitraṃ dhārayā sutaḥ |
abhi vājamuta śravaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. ADHVARYU, on the filter pour the Soma juice expressed with stones,
And make it pure for Indra’s drink.

2 Pour out for Indra, Thunder-armed, the milk of heaven,, the Soma’s juice,
Most excellent, most rich in sweets.

3 These Gods and all the Marut host, Indu enjoy this juice of thine,
This Pavamana’s flowing meath.

4 For, Soma, thou hast been effused, strengthening for the wild carouse,
O Steer, the singer, for our help.

5 Flow with thy stream, Far-sighted One, effused, into the cleansing sieve:
Flow on to give us strength and fame.