HYMN LI. Viśvedevas: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

अग्ने सुतस्य पीतये विश्वैर ऊमेभिर आ गहि |
देवेभिर हव्यदातये ||

रतधीतय आ गत सत्यधर्माणो अध्वरम |
अग्नेः पिबत जिह्वया ||

विप्रेभिर विप्र सन्त्य परातर्यावभिर आ गहि |
देवेभिः सोमपीतये ||

अयं सोमश चमू सुतो ऽमत्रे परि षिच्यते |
परिय इन्द्राय वायवे ||

वायव आ याहि वीतये जुषाणो हव्यदातये |
पिबा सुतस्यान्धसो अभि परयः ||

इन्द्रश च वायव एषां सुतानाम पीतिम अर्हथः |
ताञ जुषेथाम अरेपसाव अभि परयः ||

सुता इन्द्राय वायवे सोमासो दध्याशिरः |
निम्नं न यन्ति सिन्धवो ऽभि परयः ||

सजूर विश्वेभिर देवेभिर अश्विभ्याम उषसा सजूः |
आ याह्य अग्ने अत्रिवत सुते रण ||

सजूर मित्रावरुणाभ्यां सजूः सोमेन विष्णुना |
आ याह्य अग्ने अत्रिवत सुते रण ||

सजूर आदित्यैर वसुभिः सजूर इन्द्रेण वायुना |
आ याह्य अग्ने अत्रिवत सुते रण ||

सवस्ति नो मिमीताम अश्विना भगः सवस्ति देव्य अदितिर अनर्वणः |
सवस्ति पूषा असुरो दधातु नः सवस्ति दयावाप्र्थिवी सुचेतुना ||

सवस्तये वायुम उप बरवामहै सोमं सवस्ति भुवनस्य यस पतिः |
बर्हस्पतिं सर्वगणं सवस्तये सवस्तय आदित्यासो भवन्तु नः ||

विश्वे देवा नो अद्या सवस्तये वैश्वानरो वसुर अग्निः सवस्तये |
देवा अवन्त्व रभवः सवस्तये सवस्ति नो रुद्रः पात्व अंहसः ||

सवस्ति मित्रावरुणा सवस्ति पथ्ये रेवति |
सवस्ति न इन्द्रश चाग्निश च सवस्ति नो अदिते कर्धि ||

सवस्ति पन्थाम अनु चरेम सूर्याचन्द्रमसाव इव |
पुनर ददताघ्नता जानता सं गमेमहि ||

aghne sutasya pītaye viśvair ūmebhir ā ghahi |
devebhir havyadātaye ||

ṛtadhītaya ā ghata satyadharmāṇo adhvaram |
aghneḥ pibata jihvayā ||

viprebhir vipra santya prātaryāvabhir ā ghahi |
devebhiḥ somapītaye ||

ayaṃ somaś camū suto ‘matre pari ṣicyate |
priya indrāya vāyave ||

vāyav ā yāhi vītaye juṣāṇo havyadātaye |
pibā sutasyāndhaso abhi prayaḥ ||

indraś ca vāyav eṣāṃ sutānām pītim arhathaḥ |
tāñ juṣethām arepasāv abhi prayaḥ ||

sutā indrāya vāyave somāso dadhyāśiraḥ |
nimnaṃ na yanti sindhavo ‘bhi prayaḥ ||

sajūr viśvebhir devebhir aśvibhyām uṣasā sajūḥ |
ā yāhy aghne atrivat sute raṇa ||

sajūr mitrāvaruṇābhyāṃ sajūḥ somena viṣṇunā |
ā yāhy aghne atrivat sute raṇa ||

sajūr ādityair vasubhiḥ sajūr indreṇa vāyunā |
ā yāhy aghne atrivat sute raṇa ||

svasti no mimītām aśvinā bhaghaḥ svasti devy aditir anarvaṇaḥ |
svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā ||

svastaye vāyum upa bravāmahai somaṃ svasti bhuvanasya yas patiḥ |
bṛhaspatiṃ sarvaghaṇaṃ svastaye svastaya ādityāso bhavantu naḥ ||

viśve devā no adyā svastaye vaiśvānaro vasur aghniḥ svastaye |
devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ ||

svasti mitrāvaruṇā svasti pathye revati |
svasti na indraś cāghniś ca svasti no adite kṛdhi ||

svasti panthām anu carema sūryācandramasāv iva |
punar dadatāghnatā jānatā saṃ ghamemahi ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH all assistants, Agni, come hither to drink the Soma-juice;
With Gods unto our sacred gifts.

2 Come to the sacrifice, O ye whose ways are right, whose laws are true,
And drink the draught with Agni’s tongue.

3 O Singer, with the singers, O Gracious, with those who move at dawn,
Come to the Soma-draught with Gods.

4 To Indra and to Vāyu dear, this Soma, by the mortar pressed,
Is now poured forth to fill the jar.

5 Vāyu, come hither to the feast, wellpleased unto our sacred gifts:
Drink of the Soma juice effused come to the food.

6 Ye, Indra, Vāyu, well deserve to drink the juices pressed by us.
Gladly accept them, spotless Pair come to the food.

7 For Indra and for Vāyu pressed are Soma juices blent with curd,
As rivers to the lowland flow: come to the food.

8 Associate with all the Gods, come, with the Aśvins and with Dawn,
Agni, as erst with Atri, so enjoy the juice.

9 Associate with Varuṇa, with Mitra, Soma, Viṣṇu, come,
Agni, as erstwith Atri, so enjoy the juice.

10 Associate with Vasus, with Ādityas, Indra, Viyu, come, Agni as erst with Atri, so enjoy the juice.

11 May Bhaga and the Aśvins grant us health and wealth, and Goddess Adid and he whom none resist.
The Asura Pūṣan grant us all prosperity, and Heaven and Earth most wise vouchsafe us happiness.

12 Let us solicit Vāyu for prosperity, and Soma who is Lord of all the world for weal;
For weal Bṛhaspati with all his company. May the Ādityas bring us health and happiness.

13 May all the Gods, may Agni the beneficent, God of all men, this day be with us for our weal.
Help us the Ṛbhus, the Divine Ones, for our good. May Rudra bless and keep us from calamity.

14 Prosper us, Mitra, Varuṇa. O wealthy Pathya, prosper us.
Indra and Agni, prosper us; prosper us thou, O Aditi.

15 Like Sun and Moon may we pursue in full prosperity our path,
And meet with one who gives again, -who knows us well and slays us not.