HYMN LII. Indra: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

तयं सु मेषं महया सवर्विदं शतं यस्य सुभ्वः साकमीरते |
अत्यं न वाजं हवनस्यदं रथमेन्द्रं वव्र्त्यामवसे सुव्र्क्तिभिः ||

स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वाव्र्धे |
इन्द्रो यद वर्त्रमवधीन नदीव्र्तमुब्जन्नर्णांसिजर्ह्र्षाणो अन्धसा ||

स हि दवरो दवरिषु वव्र ऊधनि चन्द्रबुध्नो मदव्र्द्धो मनीषिभिः |
इन्द्रं तमह्वे सवपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ||

आ यं पर्णन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः सवा अभिष्टयः |
तं वर्त्रहत्ये अनु तस्थुरूतयः शुष्मािन्द्रमवाता अह्रुतप्सवः ||

अभि सवव्र्ष्टिं मदे अस्य युध्यतो रघ्वीरिव परवणे सस्रुरूतयः |
इन्द्रो यद वज्री धर्षमाणो अन्धसा भिनद वलस्य परिधीन्रिव तरितः ||

परीं घर्णा चरति तित्विषे शवो.अपो वर्त्वी रजसो बुध्नमाशयत |
वर्त्रस्य यत परवणे दुर्ग्र्भिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम ||

हरदं न हि तवा नय्र्षन्त्यूर्मयो बरह्माणीन्द्र तव यानि वर्धना |
तवष्टा चित ते युज्यं वाव्र्धे शवस्ततक्ष वज्रमभिभूत्योजसम ||

जघन्वानु हरिभिः सम्भ्र्तक्रतविन्द्र वर्त्रं मनुषे गातुयन्नपः |
अयछथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दर्शे ||

बर्हत सवश्चन्द्रममवद यदुक्थ्यमक्र्ण्वत भियसा रोहणं दिवः |
यन मानुषप्रधना इन्द्रमूतयः सवर्न्र्षाचो मरुतो.अमदन्ननु ||

दयौश्चिदस्यामवानहेः सवनादयोयवीद भियसा वज्र इन्द्र ते |
वर्त्रस्य यद बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ||

यदिन नविन्द्र पर्थिवी दशभुजिरहानि विश्वा ततनन्तक्र्ष्टयः |
अत्राह ते मघवन विश्रुतं सहो दयामनु शवसा बर्हणा भुवत ||

तवमस्य पारे रजसो वयोमनः सवभूत्योजा अवसे धर्षन्मनः |
चक्र्षे भूमिं परतिमानमोजसो.अपः सवः परिभूरेष्या दिवम ||

तवं भुवः परतिमानं पर्थिव्या रष्ववीरस्य बर्हतः पतिर्भूः |
विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान ||

न यस्य दयावाप्र्थिवी अनु वयचो न सिन्धवो रजसो अन्तमानशुः |
नोत सवव्र्ष्टिं मदे अस्य युध्यत एको अन्यच्चक्र्षे विश्वमानुषक ||

आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननुत्वा |
वर्त्रस्य यद भर्ष्टिमता वधेन नि तवमिन्द्र परत्यानं जघन्थ ||

 

tyaṃ su meṣaṃ mahayā svarvidaṃ śataṃ yasya subhvaḥ sākamīrate |
atyaṃ na vājaṃ havanasyadaṃ rathamendraṃ vavṛtyāmavase suvṛktibhiḥ ||

sa parvato na dharuṇeṣvacyutaḥ sahasramūtistaviṣīṣu vāvṛdhe |
indro yad vṛtramavadhīn nadīvṛtamubjannarṇāṃsijarhṛṣāṇo andhasā ||

sa hi dvaro dvariṣu vavra ūdhani candrabudhno madavṛddho manīṣibhiḥ |
indraṃ tamahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprirandhasaḥ ||

ā yaṃ pṛṇanti divi sadmabarhiṣaḥ samudraṃ na subhvaḥ svā abhiṣṭayaḥ |
taṃ vṛtrahatye anu tasthurūtayaḥ śuṣmāindramavātā ahrutapsavaḥ ||

abhi svavṛṣṭiṃ made asya yudhyato raghvīriva pravaṇe sasrurūtayaḥ |
indro yad vajrī dhṛṣamāṇo andhasā bhinad valasya paridhīnriva tritaḥ ||

parīṃ ghṛṇā carati titviṣe śavo.apo vṛtvī rajaso budhnamāśayat |
vṛtrasya yat pravaṇe durghṛbhiśvano nijaghantha hanvorindra tanyatum ||

hradaṃ na hi tvā nyṛṣantyūrmayo brahmāṇīndra tava yāni vardhanā |
tvaṣṭā cit te yujyaṃ vāvṛdhe śavastatakṣa vajramabhibhūtyojasam ||

jaghanvānu haribhiḥ sambhṛtakratavindra vṛtraṃ manuṣe ghātuyannapaḥ |
ayachathā bāhvorvajramāyasamadhārayo divyā sūryaṃ dṛśe ||

bṛhat svaścandramamavad yadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ |
yan mānuṣapradhanā indramūtayaḥ svarnṛṣāco maruto.amadannanu ||

dyauścidasyāmavānaheḥ svanādayoyavīd bhiyasā vajra indra te |
vṛtrasya yad badbadhānasya rodasī made sutasya śavasābhinacchiraḥ ||

yadin nvindra pṛthivī daśabhujirahāni viśvā tatanantakṛṣṭayaḥ |
atrāha te maghavan viśrutaṃ saho dyāmanu śavasā barhaṇā bhuvat ||

tvamasya pāre rajaso vyomanaḥ svabhūtyojā avase dhṛṣanmanaḥ |
cakṛṣe bhūmiṃ pratimānamojaso.apaḥ svaḥ paribhūreṣyā divam ||

tvaṃ bhuvaḥ pratimānaṃ pṛthivyā ṛṣvavīrasya bṛhataḥ patirbhūḥ |
viśvamāprā antarikṣaṃ mahitvā satyamaddhā nakiranyastvāvān ||

na yasya dyāvāpṛthivī anu vyaco na sindhavo rajaso antamānaśuḥ |
nota svavṛṣṭiṃ made asya yudhyata eko anyaccakṛṣe viśvamānuṣak ||

ārcannatra marutaḥ sasminnājau viśve devāso amadannanutvā |
vṛtrasya yad bhṛṣṭimatā vadhena ni tvamindra pratyānaṃ jaghantha ||

English Translation

Translated by Ralph T.H. Griffith

1 I GLORIFY that Ram who finds the light of heaven, whose hundred nobly-natured ones go forth with him.
With hymns may I turn hither Indra to mine aid,—the Car which like a strong steed hasteth to the call.

2 Like as a mountain on firm basis, unremoved, he, thousandfold protector, waxed in mighty strength,
When Indra, joying in the draughts of Soma juice, forced the clouds, slaying Vṛtra stayer of their flow.

3 For he stays e’en the stayers, spread o’er laden cloud, rooted in light, strengthened in rapture by the wise.
Indra with thought, with skilled activity, I call, most liberal giver, for he sates him with the juice.

4 Whom those that flow in heaven on sacred grass, his own assistants, nobly-natured, fill full like the sea,—
Beside that Indra when he smote down Vṛtra stood his helpers, straight in form, mighty, invincible.

5 To him, as in wild joy he fought with him who stayed the rain, his helpers sped like swift streams down a slope,
When Indra, thunder-armed, made bold by Soma draughts, as Tṛta cleaveth Vala’s fences, cleft him through.

6 Splendour encompassed thee, forth shone thy warrior might: the rain-obstructer lay in mid-air’s lowest deep,
What time, O Indra, thou didst cast thy thunder down upon the jaws of Vṛitra hard to be restrained.

7 The hymns which magnify thee, Indra, reach to thee even as water-brooks flow down and fill the lake.
Tvaṣṭar gave yet more force to thine appropriate strength, and forged thy thunderbolt of overpowering might.

8 When, Indra, thou whose power is linked with thy Bay Steeds hadst smitten Vṛtra, causing floods to flow for man,
Thou heldst in thine arms the metal thunderbolt, and settest in the heaven the Sun for all to see.

9 In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven,
When Indra’s helpers fighting for the good of men, the Maruts, faithful to mankind, joyed in the light.

10 Then Heaven himself, the mighty, at that Dragon’s roar reeled back in terror when, Indra, thy thunderbolt
In the wild joy of Soma had struck off with might the head of Vṛtra, tyrant of the earth and heaven.

11 O Indra, were this earth extended forth tenfold, and men who dwell therein multiplied day by day,
Still here thy conquering might, Maghavan, would be famed: it hath waxed vast as heaven in majesty and power.

12 Thou, bold of heart, in thine own native might, for help, upon the limit of this mid-air and of heaven,
Hast made the earth to be the pattern of thy strength: embracing flood and light thou reachest to the sky.

13 Thou art the counterpart of earth, the Master of lofty heaven with all its mighty Heroes:
Thou hast filled all the region with thy greatness: yea, of a truth there is none other like thee.

14 Whose amplitude the heaven and earth have not attained, whose bounds the waters of mid-air have never reached,—
Not, when in joy he fights the stayer of the rain: thou, and none else, hast made all things in order due.

15 The Maruts sang thy praise in this encounter, and in thee all the Deities delighted,
What time thou, Indra, with thy spiky weapon, thy deadly bolt, smotest the face of Vṛtra.