HYMN LII Maruts: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

पर शयावाश्व धर्ष्णुयार्चा मरुद्भिर रक्वभिः |
ये अद्रोघम अनुष्वधं शरवो मदन्ति यज्ञियाः ||

ते हि सथिरस्य शवसः सखायः सन्ति धर्ष्णुया |
ते यामन्न आ धर्षद्विनस तमना पान्ति शश्वतः ||

ते सयन्द्रासो नोक्षणो ऽति षकन्दन्ति शर्वरीः |
मरुताम अधा महो दिवि कषमा च मन्महे ||

मरुत्सु वो दधीमहि सतोमं यज्ञं च धर्ष्णुया |
विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ||

अर्हन्तो ये सुदानवो नरो असामिशवसः |
पर यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ||

आ रुक्मैर आ युधा नर रष्वा रष्टीर अस्र्क्षत |
अन्व एनां अह विद्युतो मरुतो जज्झतीर इव भानुर अर्त तमना दिवः ||

ये वाव्र्धन्त पार्थिवा य उराव अन्तरिक्ष आ |
वर्जने वा नदीनां सधस्थे वा महो दिवः ||

शर्धो मारुतम उच छंस सत्यशवसम रभ्वसम |
उत सम ते शुभे नरः पर सयन्द्रा युजत तमना ||

उत सम ते परुष्ण्याम ऊर्णा वसत शुन्ध्यवः |
उत पव्या रथानाम अद्रिम भिन्दन्त्य ओजसा ||

आपथयो विपथयो ऽनतस्पथा अनुपथाः |
एतेभिर मह्यं नामभिर यज्ञं विष्टार ओहते ||

अधा नरो नय ओहते ऽधा नियुत ओहते |
अधा पारावता इति चित्रा रूपाणि दर्श्या ||

छन्दस्तुभः कुभन्यव उत्सम आ कीरिणो नर्तुः |
ते मे के चिन न तायव ऊमा आसन दर्शि तविषे ||

य रष्वा रष्टिविद्युतः कवयः सन्ति वेधसः |
तम रषे मारुतं गणं नमस्या रमया गिरा ||

अछ रषे मारुतं गणं दाना मित्रं न योषणा |
दिवो वा धर्ष्णव ओजसा सतुता धीभिर इषण्यत ||

नू मन्वान एषां देवां अछा न वक्षणा |
दाना सचेत सूरिभिर यामश्रुतेभिर अञ्जिभिः ||

पर ये मे बन्ध्वेषे गां वोचन्त सूरयः पर्श्निं वोचन्त मातरम |
अधा पितरम इष्मिणं रुद्रं वोचन्त शिक्वसः ||

सप्त मे सप्त शाकिन एकम-एका शता ददुः |
यमुनायाम अधि शरुतम उद राधो गव्यम मर्जे नि राधो अश्व्यम मर्जे ||

pra śyāvāśva dhṛṣṇuyārcā marudbhir ṛkvabhiḥ |
ye adrogham anuṣvadhaṃ śravo madanti yajñiyāḥ ||

te hi sthirasya śavasaḥ sakhāyaḥ santi dhṛṣṇuyā |
te yāmann ā dhṛṣadvinas tmanā pānti śaśvataḥ ||

te syandrāso nokṣaṇo ‘ti ṣkandanti śarvarīḥ |
marutām adhā maho divi kṣamā ca manmahe ||

marutsu vo dadhīmahi stomaṃ yajñaṃ ca dhṛṣṇuyā |
viśve ye mānuṣā yughā pānti martyaṃ riṣaḥ ||

arhanto ye sudānavo naro asāmiśavasaḥ |
pra yajñaṃ yajñiyebhyo divo arcā marudbhyaḥ ||

ā rukmair ā yudhā nara ṛṣvā ṛṣṭīr asṛkṣata |
anv enāṃ aha vidyuto maruto jajjhatīr iva bhānur arta tmanā divaḥ ||

ye vāvṛdhanta pārthivā ya urāv antarikṣa ā |
vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ ||

śardho mārutam uc chaṃsa satyaśavasam ṛbhvasam |
uta sma te śubhe naraḥ pra syandrā yujata tmanā ||

uta sma te paruṣṇyām ūrṇā vasata śundhyavaḥ |
uta pavyā rathānām adrim bhindanty ojasā ||

āpathayo vipathayo ‘ntaspathā anupathāḥ |
etebhir mahyaṃ nāmabhir yajñaṃ viṣṭāra ohate ||

adhā naro ny ohate ‘dhā niyuta ohate |
adhā pārāvatā iti citrā rūpāṇi darśyā ||

chandastubhaḥ kubhanyava utsam ā kīriṇo nṛtuḥ |
te me ke cin na tāyava ūmā āsan dṛśi tviṣe ||

ya ṛṣvā ṛṣṭividyutaḥ kavayaḥ santi vedhasaḥ |
tam ṛṣe mārutaṃ ghaṇaṃ namasyā ramayā ghirā ||

acha ṛṣe mārutaṃ ghaṇaṃ dānā mitraṃ na yoṣaṇā |
divo vā dhṛṣṇava ojasā stutā dhībhir iṣaṇyata ||

nū manvāna eṣāṃ devāṃ achā na vakṣaṇā |
dānā saceta sūribhir yāmaśrutebhir añjibhiḥ ||

pra ye me bandhveṣe ghāṃ vocanta sūrayaḥ pṛśniṃ vocanta mātaram |
adhā pitaram iṣmiṇaṃ rudraṃ vocanta śikvasaḥ ||

sapta me sapta śākina ekam-ekā śatā daduḥ |
yamunāyām adhi śrutam ud rādho ghavyam mṛje ni rādho aśvyam mṛje ||

English Translation

Translated by Ralph T.H. Griffith

1. SING boldly forth, Śyāvāśva, with the Maruts who are loud in song,
Who, holy, as their wont is, joy in glory that is free from guile.

2 For in their boldness they are friends of firm and sure heroic strength.
They in their course, bold-spirited, guard all men of their own accord.

3 Like steers in rapid motion they advance and overtake the nights;
And thus the Maruts’ power in heaven and on the earth we celebrate.

4 With boldness to your Maruts let us offer laud and sacrifice:
Who all, through ages of mankind, guard mortal man from injury.

5 Praiseworthy, givers of good gifts, Heroes with full and perfect strength –
To Maruts, Holy Ones of heaven, will I extol the sacrifice.

6 The lofty Heroes cast their spears and weapons bright with gleaming gold.
After these Maruts followed close, like laughing lightning from the sky, a splendour of its own accord.

7 They who waxed mighty, of the earth, they who are in the wide mid-air,
Or in the rivers’ compass, or in the abode of ample heaven.

8 Praise thou the Maruts’ company, the valorous and truly strong,
The Heroes, hasting, by themselves have yoked their deer for victory.

9 Fair-gleaming, on Paruṣṇī they have clothed themselves in robes of wool,
And with their chariot tires they cleave the rock asunder in their might.

10 Whether as wanderers from the way or speeders on or to the path,
Under these names the spreading band tend well the sacrifice for me.

11 To this the Heroes well attend, well do their teams attend to this.
Visible are their varied forms. Behold, they are Paravatas.

12 Hymn-singing, seeking water, they, praising, have danced about the spring.
What are they unto me? No thieves, but helpers, splendid to behold.

13 Sublime, with lightnings for their spears, Sages and Orderers are they.
Ṛṣi, adore that Marut host, and make them happy with thy song.

14 Ṛṣi, invite the Marut band with offerings, as a maid her friend.
From heaven, too, Bold Ones, in your might haste hither glorified with songs.

15 Thinking of these now let him come, as with the escort of the Gods,
And with the splendid Princes, famed for rapid courses, to the gifts.

16 Princes, who, when I asked their kin, named Pṛśni as their Mother-cow,
And the impetuous Rudra they, the Mighty Ones, declared their Sire.

17 The mighty ones, the seven times seven, have singly given me hundred gifts.
I have obtained on Yamuna famed wealth in kine and wealth in steeds.