HYMN LIII. Maruts: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम |
यद युयुज्रे किलास्यः ||

ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः |
कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह ||

ते म आहुर य आययुर उप दयुभिर विभिर मदे |
नरो मर्या अरेपस इमान पश्यन्न इति षटुहि ||

ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु |
शराया रथेषु धन्वसु ||

युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः |
वर्ष्टी दयावो यतीर इव ||

आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः |
वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः ||

तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा |
सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः ||

आ यात मरुतो दिव आन्तरिक्षाद अमाद उत |
माव सथात परावतः ||

मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत |
मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः ||

तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम |
अनु पर यन्ति वर्ष्टयः ||

शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः |
अनु करामेम धीतिभिः ||

कस्मा अद्य सुजाताय रातहव्याय पर ययुः |
एना यामेन मरुतः ||

येन तोकाय तनयाय धान्यम बीजं वहध्वे अक्षितम |
अस्मभ्यं तद धत्तन यद व ईमहे राधो विश्वायु सौभगम ||

अतीयाम निदस तिरः सवस्तिभिर हित्वावद्यम अरातीः |
वर्ष्ट्वी शं योर आप उस्रि भेषजं सयाम मरुतः सह ||

सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः |
यं तरायध्वे सयाम ते ||

सतुहि भोजान सतुवतो अस्य यामनि रणन गावो न यवसे |
यतः पूर्वां इव सखींर अनु हवय गिरा गर्णीहि कामिनः ||

ko veda jānam eṣāṃ ko vā purā sumneṣv āsa marutām |
yad yuyujre kilāsyaḥ ||

aitān ratheṣu tasthuṣaḥ kaḥ śuśrāva kathā yayuḥ |
kasmai sasruḥ sudāse anv āpaya iḷābhir vṛṣṭayaḥ saha ||

te ma āhur ya āyayur upa dyubhir vibhir made |
naro maryā arepasa imān paśyann iti ṣṭuhi ||

ye añjiṣu ye vāśīṣu svabhānavaḥ srakṣu rukmeṣu khādiṣu |
śrāyā ratheṣu dhanvasu ||

yuṣmākaṃ smā rathāṃ anu mude dadhe maruto jīradānavaḥ |
vṛṣṭī dyāvo yatīr iva ||

ā yaṃ naraḥ sudānavo dadāśuṣe divaḥ kośam acucyavuḥ |
vi parjanyaṃ sṛjanti rodasī anu dhanvanā yanti vṛṣṭayaḥ ||

tatṛdānāḥ sindhavaḥ kṣodasā rajaḥ pra sasrur dhenavo yathā |
syannā aśvā ivādhvano vimocane vi yad vartanta enyaḥ ||

ā yāta maruto diva āntarikṣād amād uta |
māva sthāta parāvataḥ ||

mā vo rasānitabhā kubhā krumur mā vaḥ sindhur ni rīramat |
mā vaḥ pari ṣṭhāt sarayuḥ purīṣiṇy asme īt sumnam astu vaḥ ||

taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ ghaṇam mārutaṃ navyasīnām |
anu pra yanti vṛṣṭayaḥ ||

śardhaṃ-śardhaṃ va eṣāṃ vrātaṃ-vrātaṃ ghaṇaṃ-ghaṇaṃ suśastibhiḥ |
anu krāmema dhītibhiḥ ||

kasmā adya sujātāya rātahavyāya pra yayuḥ |
enā yāmena marutaḥ ||

yena tokāya tanayāya dhānyam bījaṃ vahadhve akṣitam |
asmabhyaṃ tad dhattana yad va īmahe rādho viśvāyu saubhagham ||

atīyāma nidas tiraḥ svastibhir hitvāvadyam arātīḥ |
vṛṣṭvī śaṃ yor āpa usri bheṣajaṃ syāma marutaḥ saha ||

sudevaḥ samahāsati suvīro naro marutaḥ sa martyaḥ |
yaṃ trāyadhve syāma te ||

stuhi bhojān stuvato asya yāmani raṇan ghāvo na yavase |
yataḥ pūrvāṃ iva sakhīṃr anu hvaya ghirā ghṛṇīhi kāminaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. Who knows the birth of these, or who lived in the Maruts’ favour in the days of old
What time their spotted deer were yoked?

2 Who, when they stood upon their cars, hath heard them tell the way they went?
Who was the bounteous man to whom their kindred rains flowed down with food of sacrifice?

3 To me they told it, and they came with winged steeds radiant to the draught,
Youths, Heroes free from spot or stain: Behold us here and praise thou us;

4 Who shine self-luminous with ornaments and swords, with breastplates, armlets, and with wreaths,
Arrayed on chariots and with bows.

5 O swift to pour your bounties down, ye Maruts, with delight I look upon your cars,
Like splendours coming through the rain.

6 Munificent Heroes, they have cast heaven’s treasury down for the worshipper’s behoof:
They set the storm-cloud free to stream through both the worlds, and rainfloods flow o’er desert spots.

7 The bursting streams m billowy flood have spread abroad, like milch-kine, o’er the firmament.
Like swift steeds hasting to their journey’s resting-place, to every side run glittering brooks.

8 Hither, O Maruts, come from heaven, from mid-air, or from near at hand
Tarry not far away from us.

9 So let not Rasā, Krumu, or Anitabha, Kubha, or Sindhu hold you back.
Let not the watery Sarayti obstruct your way. With us be all the bliss ye give.

10 That brilliant gathering of your cars, the company of Maruts, of the Youthful Ones,
The rain-showers, speeding on, attend.

11 With eulogies and hymns may we follow your army, troop by troop, and band by band,
And company by company.

12 To what oblation-giver, sprung of noble ancestry, have sped
The Maruts on this course to-day?

13 Vouchsafe to us the bounty, that which we implore, through which, for child and progeny,
Ye give the seed of corn that wasteth not away, and bliss that reacheth to all life.

14 May we in safety pass by those who slander us, leaving behind disgrace and hate.
Maruts, may we be there when ye, at dawn, in rest and toil, rain waters down and balm.

15 Favoured by Gods shall he the man, O Heroes, Marutr! and possessed of noble sons,
Whom ye protect. Such may we be.

16 Praise the Free-givers. At this liberal patron’s rite they joy like cattle in the mead.
So call thou unto them who come as ancient Friends: hymn those who love thee with a song.