HYMN LIL Viśvedevas: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

न तद दिवा न पर्थिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः |
उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ||

अति वा यो मरुतो मन्यते नो बरह्म वा यः करियमाणं निनित्सात |
तपूंषि तस्मै वर्जिनानि सन्तु बरह्मद्विषमभि तं शोचतु दयौः ||

किमङग तवा बरह्मणः सोम गोपां किमङग तवाहुरभिशस्तिपां नः |
किमङग नः पश्यसि निद्यमानान बरह्मद्विषे तपुषिं हेतिमस्य ||

अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः |
अवन्तु मा पर्वतासो धरुवासो.अवन्तु मा पितरो देवहूतौ ||

विश्वदानीं सुमनसः सयाम पश्येम नु सूर्यमुच्चरन्तम |
तथा करद वसुपतिर्वसूनां देवानोहानो.अवसागमिष्ठः ||

इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना |
पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ||

विश्वे देवास आ गत शर्णुता म इमं हवम |
एदं बर्हिर्नि षीदत ||

यो वो देवा घर्तस्नुना हव्येन परतिभूषति |
तं विश्व उप गछथ ||

उप नः सूनवो गिरः शर्ण्वन्त्वम्र्तस्य ये |
सुम्र्ळीका भवन्तु नः ||

विश्वे देवा रताव्र्ध रतुभिर्हवनश्रुतः |
जुषन्तां युज्यं पयः ||

सतोत्रमिन्द्रो मरुद्गणस्त्वष्ट्र्मान मित्रो अर्यमा |
इमा हव्या जुषन्त नः ||

इमं नो अग्ने अध्वरं होतर्वयुनशो यज |
चिकित्वान दैव्यं जनम ||

विश्वे देवाः शर्णुतेमं हवं मे ये अन्तरिक्षे य उप दयवि षठ |
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन बर्हिषि मादयध्वम ||

विश्वे देवा मम शर्ण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म |
मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद वो अन्तमा मदेम ||

ये के च जमा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे |
ते अस्मभ्यमिषये विश्वमायुः कषप उस्रा वरिवस्यन्तुदेवाः ||

अग्नीपर्जन्याववतं धियं मे.अस्मिन हवे सुहवा सुष्टुतिंनः |
इळामन्यो जनयद गर्भमन्यः परजावतीरिष आ धत्तमस्मे ||

सतीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे |
अस्मिन नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम ||

na tad divā na pṛthivyānu manye na yajñena nota śamībhirābhiḥ |
ubjantu taṃ subhvaḥ parvatāso ni hīyatāmatiyājasya yaṣṭā ||

ati vā yo maruto manyate no brahma vā yaḥ kriyamāṇaṃ ninitsāt |
tapūṃṣi tasmai vṛjināni santu brahmadviṣamabhi taṃ śocatu dyauḥ ||

kimaṅgha tvā brahmaṇaḥ soma ghopāṃ kimaṅgha tvāhurabhiśastipāṃ naḥ |
kimaṅgha naḥ paśyasi nidyamānān brahmadviṣe tapuṣiṃ hetimasya ||

avantu māmuṣaso jāyamānā avantu mā sindhavaḥ pinvamānāḥ |
avantu mā parvatāso dhruvāso.avantu mā pitaro devahūtau ||

viśvadānīṃ sumanasaḥ syāma paśyema nu sūryamuccarantam |
tathā karad vasupatirvasūnāṃ devānohāno.avasāghamiṣṭhaḥ ||

indro nediṣṭhamavasāghamiṣṭhaḥ sarasvatī sindhubhiḥ pinvamānā |
parjanyo na oṣadhībhirmayobhuraghniḥ suśaṃsaḥ suhavaḥ piteva ||

viśve devāsa ā ghata śṛṇutā ma imaṃ havam |
edaṃ barhirni ṣīdata ||

yo vo devā ghṛtasnunā havyena pratibhūṣati |
taṃ viśva upa ghachatha ||

upa naḥ sūnavo ghiraḥ śṛṇvantvamṛtasya ye |
sumṛḷīkā bhavantu naḥ ||

viśve devā ṛtāvṛdha ṛtubhirhavanaśrutaḥ |
juṣantāṃ yujyaṃ payaḥ ||

stotramindro marudghaṇastvaṣṭṛmān mitro aryamā |
imā havyā juṣanta naḥ ||

imaṃ no aghne adhvaraṃ hotarvayunaśo yaja |
cikitvān daivyaṃ janam ||

viśve devāḥ śṛṇutemaṃ havaṃ me ye antarikṣe ya upa dyavi ṣṭha |
ye aghnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam ||

viśve devā mama śṛṇvantu yajñiyā ubhe rodasī apāṃ napācca manma |
mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣvid vo antamā madema ||

ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe |
te asmabhyamiṣaye viśvamāyuḥ kṣapa usrā varivasyantudevāḥ ||

aghnīparjanyāvavataṃ dhiyaṃ me.asmin have suhavā suṣṭutiṃnaḥ |
iḷāmanyo janayad gharbhamanyaḥ prajāvatīriṣa ā dhattamasme ||

stīrṇe barhiṣi samidhāne aghnau sūktena mahā namasā vivāse |
asmin no adya vidathe yajatrā viśve devā haviṣi mādayadhvam ||

English Translation

Translated by Ralph T.H. Griffith

1. THIS I allow not in the earth or heaven, at sacrifice or in these holy duties.
May the huge mountains crush him down: degraded be Atiyaja’s sacrificing patron.

2 Or he who holds us in contempt, O Maruts, or seeks to blame the prayer that we are making,
May agonies of burning be his portion. May the sky scorch the man who hates devotion.

3 Why then, O Soma, do they call thee keeper of prayer? Why then our guardian from reproaches?
Why then beholdest thou how men revile us? Cast thy hot dart at him who hates devotion.

4 May Mornings as they spring to life, protect me, and may the Rivers as they swell preserve me.
My guardians be the firmly-seated mountains: the Fathers, when I call on Gods, defend me!

5 Through all our days may we be healthy. minded, and look upon the Sun when he arises.
Grant this the Treasure-Lord of treasures, coming, observant, oftenest of Gods, with succour!

6 Most near, most oft comes Indra with protection, and she Sarasvatī, who swells with rivers –
Parjanya, bringing health with herbs, and Agni, well lauded swift to listen, like a father.

7 Hear this mine invocation; come hither, O Universal Gods,
Be seated on this holy grass.

8 To him who comes to meet you, Gods, with offerings bathed in holy oil-
Approach ye, one and all, to him.

9 All Sons of Immortality shall listen to the songs we sing,
And be exceeding good to us.

10 May all the Gods who strengthen Law, with Ṛtus, listening to our call,
Be pleased with theit appropriate draught.

11 May Indra, with the Marut host, with Tvaṣṭar, Mitra, Aryaman,
Accept the laud and these our gifts.

12 O Agni, Priest, as rules ordain, offer this sacrifice of ours,
Remembering the Heavenly Folk.

13 Listen, All-Gods, to this mine invocation, Ye who inhabit heaven, and air’s midregions,
All ye, O Holy Ones, whose tongue is Agni, seated upon this sacred grass, be joyful.

14 May the All-Gods who claim our worship hear my thought; may the two World-halves hear it, and the Waters’ Child.
Let me not utter words that ye may disregard. Closely allied with you may we rejoice in bliss.

15 And those who, Mighty, with the wiles of serpents, were born on earth, in heaven, where waters gather-
May they vouchsafe us life of full duration. May the Gods kindly give us nights and mornings.

16 At this my call, O Agni and Parjanya, help, swift to hear, my thought and our laudation.
One generates holy food, the other offspring, so grant us food enough with store of children.

17 When holy grass is strewn and fire enkindled, with hymn and lowly homage I invite you.
All-Gods, to day in this our great assembly rejoice, ye Holy, in the gifts we offer.