HYMN LIV. Savitar: Rig Veda – Book 4 – Ralph T.H. Griffith, Translator

अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः |
वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत ||

देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम |
आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः ||

अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता |
देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः ||

न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति |
यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत ||

इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः |
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ||

ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति |
इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत ||

abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ |
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat ||

devebhyo hi prathamaṃ yajñiyebhyo ‘mṛtatvaṃ suvasi bhāgham uttamam |
ād id dāmānaṃ savitar vy rṇuṣe ‘nūcīnā jīvitā mānuṣebhyaḥ ||

acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā |
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāghasaḥ ||

na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati |
yat pṛthivyā varimann ā svaṅghurir varṣman divaḥ suvati satyam asya tat ||

indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ |
yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te ||

ye te trir ahan savitaḥ savāso dive-dive saubhagham āsuvanti |
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||

English Translation

Translated by Ralph T.H. Griffith

1. Now must we praise and honour Savitar the God: at this time of the day the men must call to him,
Him who distributes wealth to Manu’s progeny, that he may grant us here riches most excellent.

2 For thou at first producest for the holy Gods the noblest of all portions, immortality:
Thereafter as a gift to men, O Savitar, thou openest existence, life succeeding life.

3 If we, men as we are, have sinned against the Gods through want of thought, in weakness, or through insolence,
Absolve us from the guilt and make us free from sin, O Savitar, alike among both Gods and men.

4 None may impede that power of Savitar the God whereby he will maintain the universal world.
What the fair-fingered God brings forth on earth’s expanse or in the height of heaven, that work of his stands sure.

5 To lofty hills thou sendest those whom Indra leads, and givest fixed abodes with houses unto these.
However they may fly and draw themselves apart, still, Savitar, they stand obeying thy behest.

6 May the libations poured to thee thrice daily, day after day, O Savitar, bring us blessing.
May Indra, Heaven, Earth, Sindhu with the Waters, Aditi with Ādityas, give us shelter.