HYMN LIX. Maruts – Rig Veda – Book 7

यं तरायध्व इदम-इदं देवासो यं च नयथ |
तस्मा अग्ने वरुण मित्रार्यमन मरुतः शर्म यछत ||

युष्माकं देवा अवसाहनि परिय ईजानस्तरति दविषः |
पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति ||

नहि वश्चरमं चन वसिष्ठः परिमंसते |
अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ||

नहि व ऊतिः पर्तनासु मर्धति यस्मा अराध्वं नरः |
अभि व आवर्त सुमतिर्नवीयसी तूयं यात पिपीषवः ||

ओ षु घर्ष्विराधसो यातनान्धांसि पीतये |
इमा वो हव्या मरुतो ररे हि कं मो षवन्यत्र गन्तन ||

आ च नो बर्हिः सदताविता च न सपार्हाणि दातवे वसु |
अस्रेधन्तो मरुतः सोम्ये मधौ सवाहेह मादयाध्वै ||

सस्वश्चिद धि तन्वः शुम्भमाना आ हंसासो नीलप्र्ष्ठा अपप्तन |
विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ||

यो नो मरुतो अभि दुर्ह्र्णायुस्तिरश्चित्तानि वसवो जिघांसति |
दरुहः पाशान परति स मुचीष्ट तपिष्ठेन हन्मनाहन्तना तम ||

सान्तपना इदं हविर्मरुतस्तज्जुजुष्टन |
युष्माकोतीरिशादसः ||

गर्हमेधास आ गत मरुतो माप भूतन |
युष्माकोती सुदानवः ||

इहेह वः सवतवसः कवयः सूर्यत्वचः |
यज्ञं मरुत आव्र्णे ||

तर्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम |
उर्वारुकमिवबन्धनान मर्त्योर्मुक्षीय माम्र्तात ||

 

yaṃ trāyadhva idam-idaṃ devāso yaṃ ca nayatha |
tasmā aghne varuṇa mitrāryaman marutaḥ śarma yachata ||

yuṣmākaṃ devā avasāhani priya ījānastarati dviṣaḥ |
pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati ||

nahi vaścaramaṃ cana vasiṣṭhaḥ parimaṃsate |
asmākamadya marutaḥ sute sacā viśve pibata kāminaḥ ||

nahi va ūtiḥ pṛtanāsu mardhati yasmā arādhvaṃ naraḥ |
abhi va āvart sumatirnavīyasī tūyaṃ yāta pipīṣavaḥ ||

o ṣu ghṛṣvirādhaso yātanāndhāṃsi pītaye |
imā vo havyā maruto rare hi kaṃ mo ṣvanyatra ghantana ||

ā ca no barhiḥ sadatāvitā ca na spārhāṇi dātave vasu |
asredhanto marutaḥ somye madhau svāheha mādayādhvai ||

sasvaścid dhi tanvaḥ śumbhamānā ā haṃsāso nīlapṛṣṭhā apaptan |
viśvaṃ śardho abhito mā ni ṣeda naro na raṇvāḥ savane madantaḥ ||

yo no maruto abhi durhṛṇāyustiraścittāni vasavo jighāṃsati |
druhaḥ pāśān prati sa mucīṣṭa tapiṣṭhena hanmanāhantanā tam ||

sāntapanā idaṃ havirmarutastajjujuṣṭana |
yuṣmākotīriśādasaḥ ||

ghṛhamedhāsa ā ghata maruto māpa bhūtana |
yuṣmākotī sudānavaḥ ||

iheha vaḥ svatavasaḥ kavayaḥ sūryatvacaḥ |
yajñaṃ maruta āvṛṇe ||

tryambakaṃ yajāmahe sughandhiṃ puṣṭivardhanam |
urvārukamivabandhanān mṛtyormukṣīya māmṛtāt ||

English Translation

Translated by Ralph T.H. Griffith

1. WHOMSO ye rescue here and there, whomso ye guide, O Deities,
To him give shelter, Agni, Mitra, Varuṇa, ye Maruts, and thou Aryaman.

2 Through your kind favour, Gods, on some auspicious day, the worshipper subdues his foes.
That man increases home and strengthening ample food who brings you offerings as ye list.

3 Vasiṣṭha will not overlook the lowliest one among you all.
O Maruts, of our Soma juice effused to-day drink all of you with eager haste.

4 Your succour in the battle injures not the man to whom ye, Heroes, grant your gifts.
May your most recent favour turn to us again. Come quickly, ye who fain would drink.

5 Come hitherward to drink the juice, O ye whose bounties give you joy.
These offerings are for you, these, Maruts, I present. Go not to any place but this.

6 Sit on our sacred grass, be graciously inclined to give the wealth for which we long,
To take delight, ye Maruts, Friends of all, with Svāhā, in sweet Soma juice.

7 Decking the beauty of their forms in secret the Swans with purple backs have flown down hither.
Around me all the Company hath settled, like joyous Heroes glad in our libation.

8 Maruts, the man whose wrath is hard to master, he who would slay us ere we think, O Vasus,
May he be tangled in the toils of mischief; smite ye him down with your most flaming weapon.

9 O Maruts, ye consuming Gods, enjoy this offering brought for you,
To help us, ye who slay the foe.

10 Sharers of household sacrifice, come, Maruts, stay not far away,
That ye may help us, Bounteous Ones.

11 Here, Self-strong Maruts, yea, even here. ye Sages with your sunbright skins
I dedicate your sacrifice.

12 Tryambaka we worship, sweet augmenter of prosperity.
As from its stem the cucumber, so may I be released from death, not reft of immortality.