HYMN LIX. Nirrti and Others. – Rig Veda – Book 10

पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य |
अध चयवान उत तवीत्यर्थं परातरं सग़्म ||

सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि |
ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम ||

अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन |
ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम ||

मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम |
दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम ||

असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः |
रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व ||

असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम |
जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति ||

पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम |
पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः ||

शं रोदसी सुबन्धवे यह्वी रतस्य मातरा |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत ||

अव दवके अव तरिका दिवश्चरन्ति भेषजा |
कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत ||

समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः |
भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत ||

pra tāryāyuḥ prataraṃ navīya sthātāreva kratumatārathasya |
adha cyavāna ut tavītyarthaṃ parātaraṃ sm ||

sāman nu rāye nidhiman nvannaṃ karāmahe su purudhaśravāṃsi |
tā no viśvāni jaritā mamattu parātaraṃ sunirtirjihītām ||

abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmiṃ ghirayonājran |
tā no viśvāni jaritā ciketa parātaraṃ sunirtirjihītām ||

mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam |
dyubhirhito jarimā sū no astu parātaraṃ sunirtirjihītām ||

asunīte mano asmāsu dhāraya jīvātave su pra tirā naāyuḥ |
rārandhi naḥ sūryasya sandṛśi ghṛtena tvantanvaṃ vardhayasva ||

asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehibhogham |
jyok paśyema sūryamuccarantamanumate mṛḷayā nahsvasti ||

punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam |
punarnaḥ somastanvaṃ dadātu punaḥ pūṣāpathyāṃ yā svastiḥ ||

śaṃ rodasī subandhave yahvī ṛtasya mātarā |
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃcanāmamat ||

ava dvake ava trikā divaścaranti bheṣajā |
kṣamācariṣṇvekakaṃ bharatāmapa yad rapo dyauḥ pṛthivi kṣamārapo mo ṣu te kiṃ canāmamat ||

samindreraya ghāmanaḍvāhaṃ ya āvahaduśīnarāṇyāanaḥ |
bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo moṣu te kiṃ canāmamat ||

English Translation

Translated by Ralph T.H. Griffith

1. His life hath been renewed and carried forward as two men, car-borne, by the skilful driver.
One falls, then seeks the goal with quickened vigour. Let Nirrti depart to distant places.

2 Here is the psalm for wealth, and food, in plenty: let us do many deeds to bring us glory.
All these our doings shall delight the singer. Let Nirrti depart to distant places.

3 May we o’ercome our foes with acts of valour, as heaven is over earth, hills over lowlands.
All these our deeds the singer hath considered. Let Nirrti depart to distant places.

4 Give us not up as prey to death, O Soma still let us look upon the Sun arising.
Let our old age with passing days be kindly. Let Nirrti depart to distant places.

5 O Asuniti, keep the soul within us, and make the days we have to live yet longer.
Grant that we still may look upon the sunlight: strengthen thy body with the oil we bring thee.

6 Give us our sight again, O Asuniti, give us again our breath and our enjoyment.
Long may we look upon the Sun uprising; O Anumati, favour thou and bless us.

7 May Earth restore to us our vital spirit, may Heaven the Goddess and mid-air restore it.
May Soma give us once again our body, and Pūṣan show the Path of peace and comfort.

8 May both Worlds bless Subandhu, young Mothers of everlasting Law.
May Heaven and Earth uproot and sweep iniquity and shame away: nor sin nor sorrow trouble thee.

9 Health-giving medicines descend sent down from heaven in twos and threes,
Or wandering singly on the earth. May Heaven and Earth uproot and sweep iniquity and shame away: nor sin nor sorrow trouble thee.

10 Drive forward thou the wagon-ox, O Indra, which brought Usinarani’s wagon hither.
May Heaven and Earth uproot and sweep iniquity and shame away: nor sin nor sorrow trouble thee.