HYMN LVI. Viśvedevas: Rig Veda – Book 3 – Ralph T.H. Griffith, Translator

न ता मिनन्ति मायिनो न धीरा वरता देवानां परथमा धरुवाणि |
न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ||
षड भारानेको अचरन बिभर्त्य रतं वर्षिष्ठमुप गाव आगुः तिस्रो महीरुपरास्तस्थुरत्या गुहा दवे निहितेदर्श्येका ||

तरिपाजस्यो वर्षभो विश्वरूप उत तर्युधा पुरुध परजावान |
तर्यनीकः पत्यते माहिनावान स रेतोधा वर्षभः शश्वतीनाम ||

अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम |
आपश्चिदस्मा अरमन्त देवीः पर्थग वरजन्तीः परि षीमव्र्ञ्जन ||

तरी षधस्था सिन्धवस्त्रिः कवीनामुत तरिमाता विदथेषु सम्राट |
रतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ||

तरिरा दिवः सवितर्वार्याणि दिवे-दिव आ सुव तरिर्नो अह्नः |
तरिधातु राय आ सुवा वसूनि भग तरातर्धिषणे सातये धाः ||

तरिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी |
आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ||

तरिरुत्तमा दूणशा रोचनानि तरयो राजन्त्यसुरस्य वीराः |
रतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ||

na tā minanti māyino na dhīrā vratā devānāṃ prathamā dhruvāṇi |
na rodasī adruhā vedyābhirna parvatā niname tasthivāṃsaḥ ||
ṣaḍ bhārāneko acaran bibharty ṛtaṃ varṣiṣṭhamupa ghāva āghuḥ tisro mahīruparāstasthuratyā ghuhā dve nihitedarśyekā ||

tripājasyo vṛṣabho viśvarūpa uta tryudhā purudha prajāvān |
tryanīkaḥ patyate māhināvān sa retodhā vṛṣabhaḥ śaśvatīnām ||

abhīka āsāṃ padavīrabodhyādityānāmahve cāru nāma |
āpaścidasmā aramanta devīḥ pṛthagh vrajantīḥ pari ṣīmavṛñjan ||

trī ṣadhasthā sindhavastriḥ kavīnāmuta trimātā vidatheṣu samrāṭ |
ṛtāvarīryoṣaṇāstisro apyāstrirā divo vidathe patyamānāḥ ||

trirā divaḥ savitarvāryāṇi dive-diva ā suva trirno ahnaḥ |
tridhātu rāya ā suvā vasūni bhagha trātardhiṣaṇe sātaye dhāḥ ||

trirā divaḥ savitā soṣavīti rājānā mitrāvaruṇā supāṇī |
āpaścidasya rodasī cidurvī ratnaṃ bhikṣanta savituḥ savāya ||

triruttamā dūṇaśā rocanāni trayo rājantyasurasya vīrāḥ |
ṛtāvāna iṣirā dūḷabhāsastrirā divo vidathe santu devāḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. NOT men of magic skill, not men of wisdom impair the Gods’ first steadfast ordinances.
Ne’er may the earth and heaven which know not malice, nor the fixed hills, be bowed by sage devices.

2 One, moving not away, supports six burthens: the Cows proceed to him the true, the Highest.
Near stand three Mighty Ones who travel swiftly: two are concealed from sight, one is apparent.

3 The Bull who wears all shapes, the triple-breasted, three-uddered, with a brood in many places,
Ruleth majestic with his triple aspect, the Bull, the Everlasting Ones’ impregner.

4 When nigh them, as their tracer he observed them: he called aloud the dear name of Ādityas.
The Goddesses, the Waters, stayed to meet him: they who were wandering separate enclosed him.

5 Streams! the wise Gods have thrice three habitations. Child of three Mothers, he is Lord in synods.
Three are the holy Ladies of the Waters, thrice here from heaven supreme in our assembly.

6 Do thou, O Savitar, from heaven thrice hither, three times a day, send down thy blessings daily.
Send us, O Bhaga, triple wealth and treasure; cause the two worlds to prosper us, Preserver!

7 Savitar thrice from heaven pours down abundance, and the fair-handed Kings Varuṇa, Mitra;
And spacious Heaven and Earth, yea, and the Waters, solicit wealth that Savitar may send us.

8 Three are the bright realms, best, beyond attainment, and three, the Asura’s Heroes, rule as Sovrans,
Holy and vigorous, never to be injured. Thrice may the Gods from heaven attend our synod.