HYMN LVIL Viśvedevas. – Rig Veda – Book 10

मा पर गाम पथो वयं मा यज्ञादिन्द्र सोमिनः |
मान्त सथुर्नो अरातयः ||

यो यज्ञस्य परसाधनस्तन्तुर्देवेष्वाततः |
तमाहुतं नशीमहि ||

मनो नवा हुवामहे नाराशंसेन सोमेन |
पितॄणां चमन्मभिः ||

आ त एतु मनः पुनः करत्वे दक्षाय जीवसे |
जयोक चसूर्यं दर्शे ||

पुनर्नः पितरो मनो ददातु दैव्यो जनः |
जीवं वरातंसचेमहि ||

वयं सोम वरते तव मनस्तनूषु बिभ्रतः |
परजावन्तः सचेमहि ||

mā pra ghāma patho vayaṃ mā yajñādindra sominaḥ |
mānta sthurno arātayaḥ ||

yo yajñasya prasādhanastanturdeveṣvātataḥ |
tamāhutaṃ naśīmahi ||

mano nvā huvāmahe nārāśaṃsena somena |
pitṝṇāṃ camanmabhiḥ ||

ā ta etu manaḥ punaḥ kratve dakṣāya jīvase |
jyok casūryaṃ dṛśe ||

punarnaḥ pitaro mano dadātu daivyo janaḥ |
jīvaṃ vrātaṃsacemahi ||

vayaṃ soma vrate tava manastanūṣu bibhrataḥ |
prajāvantaḥ sacemahi ||

English Translation

Translated by Ralph T.H. Griffith

1. LET us not, Indra, leave the path, the Soma-presser’s sacrifice:
Let no malignity dwell with us.

2 May we obtain, completely wrought, the thread spun out to reach the Gods,
That perfecteth the sacrifice.

3 We call the spirit hither with the Soma of our parted sires,
Yea, with the Fathers’ holy hymns.

4 Thy spirit come to thee again for wisdom, energy, and lire,
That thou mayst long behold the sun!

5 O Fathers, may the Heavenly Folk give us our spirit once again,
That we may be with those who live.

6 O Soma with the spirit still within us, blest with progeny,
May we be busied in the law.