HYMN LXI. Sarasvatī: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

इयमददाद रभसं रणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे |
या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ||

इयं शुष्मेभिर्बिसखा इवारुजत सानु गिरीणां तविषेभिरूर्मिभिः |
पारावतघ्नीमवसे सुव्र्क्तिभिः सरस्वतीमा विवासेम धीतिभिः ||

सरस्वति देवनिदो नि बर्हय परजां विश्वस्य बर्सयस्य मायिनः |
उत कषितिभ्यो.अवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ||

पर णो देवी सरस्वती वाजेभिर्वाजिनीवती |
धीनामवित्र्यवतु ||

यस्त्वा देवि सरस्वत्युपब्रूते धने हिते |
इन्द्रं न वर्त्रतूर्ये ||

तवं देवि सरस्वत्यवा वाजेषु वाजिनि |
रदा पूषेव नःसनिम ||

उत सया नः सरस्वती घोरा हिरण्यवर्तनिः |
वर्त्रघ्नी वष्टि सुष्टुतिम ||

यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः |
अमश्चरति रोरुवत ||

सा नो विश्वा अति दविषः सवसॄरन्या रतावरी |
अतन्नहेव सूर्यः ||

उत नः परिया परियासु सप्तस्वसा सुजुष्टा |
सरस्वती सतोम्या भूत ||

आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम |
सरस्वती निदस पातु ||

तरिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती |
वाजे-वाजे हव्या भूत ||

पर या महिम्ना महिनासु चेकिते दयुम्नेभिरन्या अपसामपस्तमा |
रथ इव बर्हती विभ्वने कर्तोपस्तुत्या चिकितुषा सरस्वती ||

सरस्वत्यभि नो नेषि वस्यो माप सफरीः पयसा मा न आधक |
जुषस्व नः सख्या वेश्या च मा तवत कषेत्राण्यरणानि गन्म ||

iyamadadād rabhasaṃ ṛṇacyutaṃ divodāsaṃ vadhryaśvāya dāśuṣe |
yā śaśvantamācakhādāvasaṃ paṇiṃ tā te dātrāṇi taviṣā sarasvati ||

iyaṃ śuṣmebhirbisakhā ivārujat sānu ghirīṇāṃ taviṣebhirūrmibhiḥ |
pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ ||

sarasvati devanido ni barhaya prajāṃ viśvasya bṛsayasya māyinaḥ |
uta kṣitibhyo.avanīravindo viṣamebhyo asravo vājinīvati ||

pra ṇo devī sarasvatī vājebhirvājinīvatī |
dhīnāmavitryavatu ||

yastvā devi sarasvatyupabrūte dhane hite |
indraṃ na vṛtratūrye ||

tvaṃ devi sarasvatyavā vājeṣu vājini |
radā pūṣeva naḥsanim ||

uta syā naḥ sarasvatī ghorā hiraṇyavartaniḥ |
vṛtraghnī vaṣṭi suṣṭutim ||

yasyā ananto ahrutastveṣaścariṣṇurarṇavaḥ |
amaścarati roruvat ||

sā no viśvā ati dviṣaḥ svasṝranyā ṛtāvarī |
atannaheva sūryaḥ ||

uta naḥ priyā priyāsu saptasvasā sujuṣṭā |
sarasvatī stomyā bhūt ||

āpapruṣī pārthivānyuru rajo antarikṣam |
sarasvatī nidas pātu ||

triṣadhasthā saptadhātuḥ pañca jātā vardhayantī |
vāje-vāje havyā bhūt ||

pra yā mahimnā mahināsu cekite dyumnebhiranyā apasāmapastamā |
ratha iva bṛhatī vibhvane kṛtopastutyā cikituṣā sarasvatī ||

sarasvatyabhi no neṣi vasyo māpa spharīḥ payasā mā na ādhak |
juṣasva naḥ sakhyā veśyā ca mā tvat kṣetrāṇyaraṇāni ghanma ||

English Translation

Translated by Ralph T.H. Griffith

1. To Vadhryasva when. be worshipped her with gifts she gave fierce Divodāsa, canceller of debts.
Consumer of the churlish niggard, one and all, thine, O Sarasvatī, are these effectual boons.

2 She with her might, like one who digs for lotus-stems, hath burst with her strong waves the ridges of the hills.
Let us invite with songs and holy hymns for help Sarasvatī who slayeth the Paravatas.

3 Thou castest down, Sarasvatī, those who scorned the Gods, the brood of every Bṛsaya skilled in magic arts.
Thou hast discovered rivers for the tribes of men, and, rich in wealth! made poison flow away from them.

4 May the divine Sarasvatī, rich in her wealth, protect us well,
Furthering all our thoughts with might

5 Whoso, divine Sarasvatī, invokes thee where the prize is set,
Like Indra when he smites the foe.

6 Aid us, divine Sarasvad, thou who art strong in wealth and power
Like Pūṣan, give us opulence.

7 Yea, this divine Sarasvatī, terrible with her golden path,
Foe-slayer, claims our eulogy.

8 Whose limitless unbroken flood, swift-moving with a rapid rush,
Comes onward with tempestuous roar.

9 She hath spread us beyond all foes, beyond her Sisters, Holy One,
As Sūrya spreadeth out the days.

10 Yea, she most dear amid dear stream, Seven-sistered, graciously inclined,
Sarasvatī hath earned our praise.

11 Guard us from hate Sarasvatī, she who hath filled the realms of earth,
And that wide tract, the firmament!

12 Seven-sistered, sprung from threefold source, the Five Tribes’ prosperer, she must be
Invoked in every deed of might.

13 Marked out by majesty among the Mighty Ones, in glory swifter than the other rapid Streams,
Created vast for victory like a chariot, Sarasvatī must be extolled by every sage.

14 Guide us, Sarasvatī, to glorious treasure: refuse us not thy milk, nor spurn us from thee.
Gladly accept our friendship and obedience: let us not go from thee to distant countries.