HYMN LXI. Soma Pavamana. – Rig Veda – Book 9

अया वीती परि सरव यस्त इन्दो मदेष्वा |
अवाहन नवतीर्नव ||

पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम |
अध तयं तुर्वशं यदुम ||

परि णो अश्वमश्वविद गोमदिन्दो हिरण्यवत |
कषरा सहस्रिणीरिषः ||

पवमानस्य ते वयं पवित्रमभ्युन्दतः |
सखित्वमा वर्णीमहे ||

ये ते पवित्रमूर्मयो.अभिक्षरन्ति धारया |
तेभिर्नः सोम मर्ळय ||

स नः पुनान आ भर रयिं वीरवतीमिषम |
ईशानःसोम विश्वतः ||

एतमु तयं दश कषिपो मर्जन्ति सिन्धुमातरम |
समादित्येभिरख्यत ||

समिन्द्रेणोत वायुना सुत एति पवित्र आ |
सं सूर्यस्यरश्मिभिः ||

स नो भगाय वायवे पूष्णे पवस्व मधुमान |
चारुर्मित्रे वरुणे च ||

उच्चा ते जातमन्धसो दिवि षद भूम्या ददे |
उग्रं शर्म महि शरवः ||

एना विश्वान्यर्य आ दयुम्नानि मानुषाणाम |
सिषासन्तो वनामहे ||

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः |
वरिवोवित परिस्रव ||

उपो षु जातमप्तुरं गोभिर्भङगं परिष्क्र्तम |
इन्दुं देवा अयासिषुः ||

तमिद वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव |
य इन्द्रस्य हर्दंसनिः ||

अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम |
वर्धा समुद्रमुक्थ्यम ||

पवमानो अजीजनद दिवश्चित्रं न तन्यतुम |
जयोतिर्वैश्वानरं बर्हत ||

पवमानस्य ते रसो मदो राजन्नदुछुनः |
वि वारमव्यमर्षति ||

पवमान रसस्तव दक्षो वि राजति दयुमान |
जयोतिर्विश्वं सवर्द्र्शे ||

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा |
देवावीरघशंसहा ||

जघ्निर्व्र्त्रममित्रियं सस्निर्वाजं दिवे-दिवे |
गोषा उ अश्वसा असि ||

सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः |
सीदञ्छ्येनो न योनिमा ||

स पवस्व य आविथेन्द्रं वर्त्राय हन्तवे |
वव्रिवांसं महीरपः ||

सुवीरासो वयं धना जयेम सोम मीढ्वः |
पुनानो वर्धनो गिरः ||

तवोतासस्तवावसा सयाम वन्वन्त आमुरः |
सोम वरतेषुजाग्र्हि ||

अपघ्नन पवते मर्धो.अप सोमो अराव्णः |
गछन्निन्द्रस्य निष्क्र्तम ||

महो नो राय आ भर पवमान जही मर्धः |
रास्वेन्दो वीरवद यशः ||

न तवा शतं चन हरुतो राधो दित्सन्तमा मिनन |
यत पुनानो मखस्यसे ||

पवस्वेन्दो वर्षा सुतः कर्धी नो यशसो जने |
विश्वा अपद्विषो जहि ||

अस्य ते सख्ये वयं तवेन्दो दयुम्न उत्तमे |
सासह्याम पर्तन्यतः ||

या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे |
रक्षा समस्य नो निदः ||

ayā vītī pari srava yasta indo madeṣvā |
avāhan navatīrnava ||

puraḥ sadya itthādhiye divodāsāya śambaram |
adha tyaṃ turvaśaṃ yadum ||

pari ṇo aśvamaśvavid ghomadindo hiraṇyavat |
kṣarā sahasriṇīriṣaḥ ||

pavamānasya te vayaṃ pavitramabhyundataḥ |
sakhitvamā vṛṇīmahe ||

ye te pavitramūrmayo.abhikṣaranti dhārayā |
tebhirnaḥ soma mṛḷaya ||

sa naḥ punāna ā bhara rayiṃ vīravatīmiṣam |
īśānaḥsoma viśvataḥ ||

etamu tyaṃ daśa kṣipo mṛjanti sindhumātaram |
samādityebhirakhyata ||

samindreṇota vāyunā suta eti pavitra ā |
saṃ sūryasyaraśmibhiḥ ||

sa no bhaghāya vāyave pūṣṇe pavasva madhumān |
cārurmitre varuṇe ca ||

uccā te jātamandhaso divi ṣad bhūmyā dade |
ughraṃ śarma mahi śravaḥ ||

enā viśvānyarya ā dyumnāni mānuṣāṇām |
siṣāsanto vanāmahe ||

sa na indrāya yajyave varuṇāya marudbhyaḥ |
varivovit parisrava ||

upo ṣu jātamapturaṃ ghobhirbhaṅghaṃ pariṣkṛtam |
induṃ devā ayāsiṣuḥ ||

tamid vardhantu no ghiro vatsaṃ saṃśiśvarīriva |
ya indrasya hṛdaṃsaniḥ ||

arṣā ṇaḥ soma śaṃ ghave dhukṣasva pipyuṣīmiṣam |
vardhā samudramukthyam ||

pavamāno ajījanad divaścitraṃ na tanyatum |
jyotirvaiśvānaraṃ bṛhat ||

pavamānasya te raso mado rājannaduchunaḥ |
vi vāramavyamarṣati ||

pavamāna rasastava dakṣo vi rājati dyumān |
jyotirviśvaṃ svardṛśe ||

yaste mado vareṇyastenā pavasvāndhasā |
devāvīraghaśaṃsahā ||

jaghnirvṛtramamitriyaṃ sasnirvājaṃ dive-dive |
ghoṣā u aśvasā asi ||

sammiślo aruṣo bhava sūpasthābhirna dhenubhiḥ |
sīdañchyeno na yonimā ||

sa pavasva ya āvithendraṃ vṛtrāya hantave |
vavrivāṃsaṃ mahīrapaḥ ||

suvīrāso vayaṃ dhanā jayema soma mīḍhvaḥ |
punāno vardhano ghiraḥ ||

tvotāsastavāvasā syāma vanvanta āmuraḥ |
soma vrateṣujāghṛhi ||

apaghnan pavate mṛdho.apa somo arāvṇaḥ |
ghachannindrasya niṣkṛtam ||

maho no rāya ā bhara pavamāna jahī mṛdhaḥ |
rāsvendo vīravad yaśaḥ ||

na tvā śataṃ cana hruto rādho ditsantamā minan |
yat punāno makhasyase ||

pavasvendo vṛṣā sutaḥ kṛdhī no yaśaso jane |
viśvā apadviṣo jahi ||

asya te sakhye vayaṃ tavendo dyumna uttame |
sāsahyāma pṛtanyataḥ ||

yā te bhīmānyāyudhā tighmāni santi dhūrvaṇe |
rakṣā samasya no nidaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. FLOW onward, Indu, with this food for him who in thy wild delight
Battered the nine-and-ninety down,

2 Smote swiftly forts, and gambara, then Yadu and that Turvaga,
For pious Divodāsa’s sake.

3 Finder of horses, pour on us horses and
wealth in kine and gold,
And, Indu, food in boundless store.

4 We seek to win thy friendly love, even Pavamana’s flowing o’er
The limit of the cleansing sieve.

5 With those same waves which in their stream oyerflow the purifying sieve,
Soma; be gracious unto us.

6 O Soma, being purified, bring us from all sides,—for thou canst,—
Riches and food with hero sons.

7 Him here, the Child whom streams have borne, the ten swift fingers beautify
With the Ādityas is he seen.

8 With Indra and with Vāyu he, effused, flows onward with,the beams
Of Sūrya to the cleansing sieve.

9 Flow rich in sweets and lovely for our Bhaga, Vāyu, Pūṣan flow
For Mitra and for Varuṇa.

10 High is thy juice’s birth: though set in heaven, on earth it hath obtained
Strong sheltering power and great renown.

11 Striving to win, with him we gain all wealth from the ungodly man,
Yea, all the glories of mankind.

12 Finder of room and freedom, flow for Indra whom we must adore,
For Varuṇa and the Marut host.

13 The Gods have come to Indu well-descended, beautified with milk,
The active crusher of the foe.

14 Even as mother cows their calf, so let our praise-songs strengthen him,
Yea, him who winneth Indra’s heart.

15 Soma, pour blessings on our kine, pour forth the food that streams with milk
Increase the sea that merits laud.

16 From heaven hath Pavamana made, as ’twere, the marvellous thunder, and
The lofty light of all mankind.

17 The gladdening and auspicious juice of thee, of Pavamana, King!
Flows o’er the woollen straining-cloth.

18 Thy juice, O Pavamana, sends its rays abroad like splendid skill,
Like lustre, all heaven’s light, to see.

19 Flow onward with that juice of thine most excellent, that brings delight,
Slaying the wicked, dear to Gods.

20 Killing the foeman and his hate, and winning booty every day,
Gainer art thou of steeds and kine.

21 Red-hued, be blended with the milk that seems to yield its lovely breast,
Falcon-like resting in thine home.

22 Flow onward thou who strengthenedst Indra to slaughter Vṛtra who
Compassed and stayed the mighty floods.

23 Soma who rainest gifts, may we win riches with our hero sons:
Strengthen, as thou art cleansed, our hymns.

24 Aided by thee, and through thy grace, may we be slayers when we war:
Watch, Soma, at our solemn rites.

25 Chasing our foemen, driving off the godless, Soma flowcth on,
Going to Indra’s special place.

26 O Pavamana, hither bring great riches, and destroy our foes:
O Indu, grant heroic fame.

27 A hundred obstacles have ne’er checked
thee when fain to give thy boons,
When, being cleansed, thou combatest.

28 Indu, flow on, a mighty juice; glorify us among the folk:
Drive all our enemies away.

29 Indu, in this thy friendship most lofty and glorious may we
Subdue all those who war with us.

30 Those awful weapons that thou hast, sharpened at point to strike men down-
Guard us therewith from every foe.