HYMN LXII. Mitra-Varuṇa – Rig Veda – Book 7

उत सूर्यो बर्हदर्चींष्यश्रेत पुरु विश्वा जनिम मानुषाणाम |
समो दिवा दद्र्शे रोचमानः करत्वा कर्तः सुक्र्तःकर्त्र्भिर्भूत ||

स सूर्य परति पुरो न उद गा एभिः सतोमेभिरेतशेभिरेवैः |
पर नो मित्राय वरुणाय वोचो.अनागसो अर्यम्णे अग्नये च ||

वि नः सहस्रं शुरुधो रदन्त्व रतावानो वरुणो मित्रो अग्निः |
यछन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तुस्तवानाः ||

दयावाभूमी अदिते तरासीथां नो ये वां जज्ञुः सुजनिमान रष्वे |
मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य परियतमस्य नर्णाम ||

पर बाहवा सिस्र्तं जीवसे न आ नो गव्यूतिमुक्षतं घर्तेन |
आ नो जने शरवयतं युवाना शरुतं मे मित्रावरुणा हवेमा ||

नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु |
सुगा नो विश्वा सुपथानि सन्तु यूयं पात … ||

ut sūryo bṛhadarcīṃṣyaśret puru viśvā janima mānuṣāṇām |
samo divā dadṛśe rocamānaḥ kratvā kṛtaḥ sukṛtaḥkartṛbhirbhūt ||

sa sūrya prati puro na ud ghā ebhiḥ stomebhiretaśebhirevaiḥ |
pra no mitrāya varuṇāya voco.anāghaso aryamṇe aghnaye ca ||

vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro aghniḥ |
yachantu candrā upamaṃ no arkamā naḥ kāmaṃ pūpurantustavānāḥ ||

dyāvābhūmī adite trāsīthāṃ no ye vāṃ jajñuḥ sujanimāna ṛṣve |
mā heḷe bhūma varuṇasya vāyormā mitrasya priyatamasya nṛṇām ||

pra bāhavā sisṛtaṃ jīvase na ā no ghavyūtimukṣataṃ ghṛtena |
ā no jane śravayataṃ yuvānā śrutaṃ me mitrāvaruṇā havemā ||

nū mitro varuṇo aryamā nastmane tokāya varivo dadhantu |
sughā no viśvā supathāni santu yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. SURYA hath sent aloft his beams of splendour o’er all the tribes of men in countless places.
Together with the heaven he shines apparent, formed by his Makers well with power and wisdom.

2 So hast thou mounted up before us, Sūrya, through these our praises, with fleet dappled horses.
Declare us free from all offence to Mitra, and Varuṇa, and Aryaman, and Agni.

3 May holy Agni, Varuṇa, and Mitra send down their riches upon us in thousands.
May they, the Bright Ones, make our praise-song perfect, and, when we laud them, grant us all our wishes.

4 O undivided Heaven and Earth, preserve us, us, Lofty Ones! your nobIy-born descendants.
Let us not anger Varuṇa, nor Vāyu, nor him, the dearest Friend of mortals, Mitra.

5 Stretch forth your arms and let our lives be lengthened: with fatness dew the pastures of our cattle.
Ye Youthful, make us famed among the people: hear, Mitra-Varuṇa, these mine invocations.

6 Now Mitra, Varuṇa, Aryaman vouchsafe us freedom and room, for us and for our children.
May we find paths all fair and good to travel. Preserve us evermore, ye Gods, with blessings.