HYMN LXIV. Soma Pavamana. – Rig Veda – Book 9

वर्षा सोम दयुमानसि वर्षा देव वर्षव्रतः |
वर्षा धर्माणि दधिषे ||

वर्ष्णस्ते वर्ष्ण्यं शवो वर्षा वनं वर्षा मदः |
सत्यं वर्षन वर्षेदसि ||

अश्वो न चक्रदो वर्षा सं गा इन्दो समर्वतः |
वि नो राये दुरो वर्धि ||

अस्र्क्षत पर वाजिनो गव्या सोमासो अश्वया |
शुक्रासो वीरयाशवः ||

शुम्भमाना रतायुभिर्म्र्ज्यमाना गभस्त्योः |
पवन्ते वारेव्यये ||

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा |
पवन्तामान्तरिक्ष्या ||

पवमानस्य विश्ववित पर ते सर्गा अस्र्क्षत |
सूर्यस्येव न रश्मयः ||

केतुं कर्ण्वन दिवस परि विश्वा रूपाभ्यर्षसि |
समुद्रः सोम पिन्वसे ||

हिन्वानो वाचमिष्यसि पवमान विधर्मणि |
अक्रान देवो नसूर्यः ||

इन्दुः पविष्ट चेतनः परियः कवीनां मती |
सर्जदश्वं रथीरिव ||

ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत |
सीदन्न्र्तस्य योनिमा ||

स नो अर्ष पवित्र आ मदो यो देववीतमः |
इन्दविन्द्रायपीतये ||

इषे पवस्व धारया मर्ज्यमानो मनीषिभिः |
इन्दो रुचाभिगा इहि ||

पुनानो वरिवस कर्ध्यूर्जं जनाय गिर्वणः |
हरे सर्जानाशिरम ||

पुनानो देववीतय इन्द्रस्य याहि निष्क्र्तम |
दयुतानो वाजिभिर्यतः ||

पर हिन्वानास इन्दवो.अछा समुद्रमाशवः |
धिया जूता अस्र्क्षत ||

मर्म्र्जानास आयवो वर्था समुद्रमिन्दवः |
अग्मन्न्र्तस्य योनिमा ||

परि णो याह्यस्मयुर्विश्वा वसून्योजसा |
पाहि नः शर्म वीरवत ||

मिमाति वह्निरेतशः पदं युजान रक्वभिः |
पर यत समुद्र आहितः ||

आ यद योनिं हिरण्ययमाशुरतस्य सीदति |
जहात्यप्रचेतसः ||

अभि वेना अनूषतेयक्षन्ति परचेतसः |
मज्जन्त्यविचेतसः ||

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
रतस्य योनिमासदम ||

तं तवा विप्रा वचोविदः परिष कर्ण्वन्ति वेधसः |
सं तवा मर्जन्त्यायवः ||

रसं ते मित्रो अर्यमा पिबन्ति वरुनः कवे |
पवमानस्य मरुतः ||

तवं सोम विपश्चितं पुनानो वाचमिष्यसि |
इन्दो सहस्रभर्णसम ||

उतो सहस्रभर्णसं वाचं सोम मखस्युवम |
पुनान इन्दवा भर ||

पुनान इन्दवेषां पुरुहूत जनानाम |
परियः समुद्रमा विश ||

दविद्युतत्या रुचा परिष्टोभन्त्या कर्पा |
सोमाः शुक्रा गवाशिरः ||

हिन्वानो हेत्र्भिर्यत आ वाजं वाज्यक्रमीत |
सीदन्तो वनुषो यथा ||

रधक सोम सवस्तये संजग्मानो दिवः कविः |
पवस्व सूर्योद्र्शे ||

vṛṣā soma dyumānasi vṛṣā deva vṛṣavrataḥ |
vṛṣā dharmāṇi dadhiṣe ||

vṛṣṇaste vṛṣṇyaṃ śavo vṛṣā vanaṃ vṛṣā madaḥ |
satyaṃ vṛṣan vṛṣedasi ||

aśvo na cakrado vṛṣā saṃ ghā indo samarvataḥ |
vi no rāye duro vṛdhi ||

asṛkṣata pra vājino ghavyā somāso aśvayā |
śukrāso vīrayāśavaḥ ||

śumbhamānā ṛtāyubhirmṛjyamānā ghabhastyoḥ |
pavante vāreavyaye ||

te viśvā dāśuṣe vasu somā divyāni pārthivā |
pavantāmāntarikṣyā ||

pavamānasya viśvavit pra te sarghā asṛkṣata |
sūryasyeva na raśmayaḥ ||

ketuṃ kṛṇvan divas pari viśvā rūpābhyarṣasi |
samudraḥ soma pinvase ||

hinvāno vācamiṣyasi pavamāna vidharmaṇi |
akrān devo nasūryaḥ ||

induḥ paviṣṭa cetanaḥ priyaḥ kavīnāṃ matī |
sṛjadaśvaṃ rathīriva ||

ūrmiryaste pavitra ā devāvīḥ paryakṣarat |
sīdannṛtasya yonimā ||

sa no arṣa pavitra ā mado yo devavītamaḥ |
indavindrāyapītaye ||

iṣe pavasva dhārayā mṛjyamāno manīṣibhiḥ |
indo rucābhighā ihi ||

punāno varivas kṛdhyūrjaṃ janāya ghirvaṇaḥ |
hare sṛjānaāśiram ||

punāno devavītaya indrasya yāhi niṣkṛtam |
dyutāno vājibhiryataḥ ||

pra hinvānāsa indavo.achā samudramāśavaḥ |
dhiyā jūtā asṛkṣata ||

marmṛjānāsa āyavo vṛthā samudramindavaḥ |
aghmannṛtasya yonimā ||

pari ṇo yāhyasmayurviśvā vasūnyojasā |
pāhi naḥ śarma vīravat ||

mimāti vahniretaśaḥ padaṃ yujāna ṛkvabhiḥ |
pra yat samudra āhitaḥ ||

ā yad yoniṃ hiraṇyayamāśurtasya sīdati |
jahātyapracetasaḥ ||

abhi venā anūṣateyakṣanti pracetasaḥ |
majjantyavicetasaḥ ||

indrāyendo marutvate pavasva madhumattamaḥ |
ṛtasya yonimāsadam ||

taṃ tvā viprā vacovidaḥ pariṣ kṛṇvanti vedhasaḥ |
saṃ tvā mṛjantyāyavaḥ ||

rasaṃ te mitro aryamā pibanti varunaḥ kave |
pavamānasya marutaḥ ||

tvaṃ soma vipaścitaṃ punāno vācamiṣyasi |
indo sahasrabharṇasam ||

uto sahasrabharṇasaṃ vācaṃ soma makhasyuvam |
punāna indavā bhara ||

punāna indaveṣāṃ puruhūta janānām |
priyaḥ samudramā viśa ||

davidyutatyā rucā pariṣṭobhantyā kṛpā |
somāḥ śukrā ghavāśiraḥ ||

hinvāno hetṛbhiryata ā vājaṃ vājyakramīt |
sīdanto vanuṣo yathā ||

ṛdhak soma svastaye saṃjaghmāno divaḥ kaviḥ |
pavasva sūryodṛśe ||

English Translation

Translated by Ralph T.H. Griffith

1. Soma, thou art a splendid Steer, a Steer, O God, with steerlike sway:
Thou as a Steer ordainest laws.

2 Steer-strong thy might is as a steer’s, steerstrong thywood, steer-like thy drink
A Steer indeed, O Steer, art thou.

3 Thou, Indu, as a vigorous horse, hast neighed together steeds and kine:
Unbar for us the doors to wealth.

4 Out of desire of cows and steeds and horses. potent Soma-drops,
Brilliant and swift, have been effused.

5 They purified in both the hands, made beautiful by holy men,
Flow onward to the fleecy cloth.

6 These Soma juices shall pour forth all treasures for the worshipper
From heaven and earth and firmament.

7 The streams of Pavamana, thine, Finder of all, have been effused,
Even as Sūrya’s rays of light.

8 Making the light that shines from heaven thou flowest on to every form
Soma, thou swellest like a sea.

9 Urged on thou sendest out thy voice, O Pavamana; thou hast moved,
Like the God Sūrya, to the sieve.

10 Indu, Enlightener, Friend, hath been purified by the sages’ hymns:
So starts the charioteer his steed-

11 Thy God-delighting wave which hath flowed to purifying seive,
Alighting in the home of Law.

12 Flow to our sieve, a gladdening draught that hath most intercourse with Gods,
Indu, to Indra for his drink.

13 Flow onward with a stream for food, made beautiful by sapient men:
Indu with sheen approach the milk.

14 While thou art cleansed, Song-Lover, bring comfort and vigour to the folk,
Poured, Tawny One! on milk and curds.

15 Purified for the feast of Gods, go thou to Indra’s special place,
Resplendent, guided by the strong.

16 Accelerated by the hymn, the rapid drops of Soma juice
Have flowed, urged onward, to the lake.

17 Easily have the living drops, made beautiful, approached the lake,
Yea, to the place of sacrifice.

18 Compass about, our faithful Friend, all our possessions with thy might:
Guard, hero like, our sheltering home.

19 Loud neighs the Courser Etaśa, with singers, harnessed for the place,
Guided for travel to the lake.

20 What time the Swift One resteth in the golden place of sacrifice,
He leaves the foolish far away.

21 The friends have sung in unison, the prudent wish to sacrifice:
Down sink the unintelligent.

22 For Indra girt by Maruts, flow, thou Indu, very rich in sweets,
To sit in place of sacrifice.

23 Controlling priests and sages skilled in holy song adorn thee well:
The living make thee beautiful.

24 Aryaman, Mitra, Varuṇa drink Pavamana’s juice, yea, thine:
O Sage, the Maruts drink thereof.

25 O Soma, Indu, thou while thou art purified urgest onward speech.
Thousandfold, with the lore of hymns.

26 Yea, Soma, Indu, while thou art purified do thou bring to us
Speech thousandfold that longs for war.

27 O Indu, Much-invoked, while thou art purifying, as the Friend.
Of these men enter thou the lake.

28 Bright are these Somas blent with milk, with light that flashes brilliantly. And form that utters loud acclaim.

29 Led by his drivers, and sent forth, the Strong Steed hath come nigh for spoil,
Like warriors when they stand arrayed.

30 Specially, Soma, coming as a Sage from heaven to prosper us,
Flow like the Sun for us to see.