HYMN LXV. Mitra-Varuṇa – Rig Veda – Book 7

परति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम |
ययोरसुर्यमक्षितं जयेष्ठं विश्वस्य यामन्नाचिता जिगत्नु ||

ता हि देवानामसुरा तावर्या ता नः कषितीः करतमूर्जयन्तीः |
अश्याम मित्रावरुणा वयं वां दयावा च यत्र पीपयन्नहा च ||

ता भूरिपाशावन्र्तस्य सेतू दुरत्येतू रिपवे मर्त्याय |
रतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ||

आ नो मित्रावरुणा हव्यजुष्टिं घर्तैर्गव्यूतिमुक्षतमिळाभिः |
परति वामत्र वरमा जनाय पर्णीतमुद्नो दिव्यस्य चारोः ||
एष सतोमो वरुण मित्र … ||

prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam |
yayorasuryamakṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jighatnu ||

tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ |
aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca ||

tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya |
ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema ||

ā no mitrāvaruṇā havyajuṣṭiṃ ghṛtairghavyūtimukṣatamiḷābhiḥ |
prati vāmatra varamā janāya pṛṇītamudno divyasya cāroḥ ||
eṣa stomo varuṇa mitra … ||

English Translation

Translated by Ralph T.H. Griffith

1. WITH hymns I call you, when the Sun hath risen, Mitra, and Varuṇa whose thoughts are holy,
Whose Power Divine, supreme and everlasting, comes with good heed at each man’s supplication.

2 For they are Asuras of Gods, the friendly make, both of you, our lands exceeding fruitful.
May we obtain you, Varuṇa and Mitra, wherever Heaven and Earth and days may bless us.

3 Bonds of the sinner, they bear many nooses: the wicked mortal hardly may escape them.
Varuṇa-Mitra, may your path of Order bear us o’er trouble as a boat o’er waters.

4 Come, taste our offering, Varuṇa and Mitra: bedew our pasture wil sweet food and fatness.
Pour down in plenty here upon the people the choicest of your fair celestial water.

5 To you this laud, O Varuṇa and Mitra, is offered, like bright Soma juice to Vāyu.
Favour our songs of praise, wake thought and spirit. Preserve us evermore, ye Gods, with blessings.