HYMN LXV. Viśvedevas. – Rig Veda – Book 10

अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः |
आदित्या विष्णुर्मरुतः सवर्ब्र्हत सोमो रुद्रोदितिर्ब्रह्मणस पतिः ||

इन्द्राग्नी वर्त्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा |
अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयन ||

तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञा रताव्र्धाम |
ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः ||

सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा |
पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः ||

मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः |
ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ ||

या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः |
सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते ||

दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते |
दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः ||

परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा |
दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः ||

पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा |
देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये ||

तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये |
बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे ||

बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः |
सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि ||

भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम |
कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः ||

पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः |
विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या ||

विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः |
रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत ||

देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः |
ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः ||

aghnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatīsajoṣasaḥ |
ādityā viṣṇurmarutaḥ svarbṛhat somo rudroaditirbrahmaṇas patiḥ ||

indrāghnī vṛtrahatyeṣu satpatī mitho hinvānā tanvāsamokasā |
antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan ||

teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāniyarmyṛtajñā ṛtāvṛdhām |
ye apsavamarṇavaṃ citrarādhasasteno rāsantāṃ mahaye sumitryāḥ ||

svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃskambhurojasā |
pṛkṣā iva mahayantaḥ surātayo devāstavante manuṣāya sūrayaḥ ||

mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā naprayuchataḥ |
yayordhāma dharmaṇā rocate bṛhad yayorubherodasī nādhasī vṛtau ||

yā ghaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ |
sā prabruvāṇā varuṇāya dāśuṣe devebhyodāśad dhaviṣā vivasvate ||

divakṣaso aghnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate |
dyāṃ skabhitvyapa ā cakrurojasā yajñaṃ janitvītanvī ni māmṛjuḥ ||

parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥsamokasā |
dyāvāpṛthivī varuṇāya savrate ghṛtavat payomahiṣāya pinvataḥ ||

parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitroaryamā |
devānādityānaditiṃ havāmahe ye pārthivāsodivyāso apsu ye ||

tvaṣṭāraṃ vāyuṃ ṛbhavo ya ohate daivyā hotārā uṣasaṃsvastaye |
bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃsomaṃ dhanasā u īmahe ||

brahma ghāmaśvaṃ janayanta oṣadhīrvanaspatīn pṛthivīmparvatānapaḥ |
sūryaṃ divi rohayantaḥ sudānava āryāvratā visṛjanto adhi kṣami ||

bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃvadhrimatyā ajinvatam |
kamadyuvaṃ vimadāyohathuryuvaṃviṣṇāpvaṃ viśvakāyāva sṛjathaḥ ||

pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥsamudriyaḥ |
viśve devāsaḥ śṛṇavan vacāṃsi me sarasvatīsaha dhībhiḥ purandhyā ||

viśve devāḥ saha dhībhiḥ purandhyā manoryajatrāamṛtā ṛtajñāḥ |
rātiṣāco abhiṣācaḥ svarvidaḥ svarghiro brahma sūktaṃ juṣerata ||

devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhipratasthuḥ |
te no rāsantāmurughāyamadya yūyaṃ pātasvastibhiḥ sadā naḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. MAY Agni, Indra, Mitra, Varuṇa consent, Aryaman, Vāyu, Pūṣan, and Sarasvatī,
Ādityas, Maruts, Viṣṇu, Soma, lofty Sky, Rudra and Aditi, and Brahmaṇaspati.

2 Indra and Agni, Hero-lords when Vṛtra fell, dwelling together, speeding emulously on,
And Soma blent with oil, putting his greatness forth, have with their power filled full the mighty firmament.

3 Skilled in the Law I lift the hymn of praise to these, Law-strengtheners, unassailed, and great in majesty.
These in their wondrous bounty send the watery sea: may they as kindly Friends send gifts to make us great.

4 They with their might have stayed Heaven, Earth, and Prthivi, the Lord of Light, the firmament, -the lustrous spheres.
Even as fleet-foot steeds who make their masters glad, the princely Gods are praised, most bountiful to man.

5 Bring gifts to Mitra and to Varuṇa who, Lords of all, in spirit never fail the worshipper,
Whose statute shines on high through everlasting Law, whose places of sure refuge are the heavens and earth.

6 The cow who yielding milk goes her appointed way hither to us as leader of holy rites,
Speaking aloud to Varuṇa and the worshipper, shall with oblation serve Vivasvān and the Gods.

7 The Gods whose tongue is Agni dwell in heaven, and sit, aiders of Law, reflecting, in the seat of Law.
They propped up heaven and then brought waters with their might, got sacrifice and in a body made it fair.

8 Born in the oldest time, the Parents dwelling round are sharers of one mansion in the home of Law.
Bound by their common vow Dyaus, Prthivi stream forth the moisture rich in oil to Varuṇa the Steer.

9 Parjanya, Vāta, mighty, senders of the rain, Indra and Vāyu, Varuṇa, Mitra, Aryaman:
We call on Aditi, Ādityas, and the Gods, those who are on the earth, in waters, and in heaven.

10 Tvaṣṭar and Vāyu, those who count as Ṛbhus, both celestial Hotar-priests, and Dawn for happiness,
Winners of wealth, we call, and wise Bṛhaspati, destroyer of our foes, and Soma Indra’s Friend.

11 They generated prayer, the cow, the horse, the plants, the forest trees, the earth, the waters, and the hills.
These very bounteous Gods made the Sun mount to heaven, and spread the righteous laws of Āryas o’er the land.

12 O Aśvins, ye delivered Bhujyu from distress, ye animated Śyāva, Vadhrmati’s son.
To Vimada ye brought his consort Kamadyu, and gave his lost Viṣṇāpū back to Viśvaka.

13 Thunder, the lightning’s daughter, Aja-Ekapād, heaven’s bearer, Sindhu, and the waters of the sea:
Hear all the Gods my words, Sarasvatī give ear together with Purandhi and with Holy Thoughts.

14 With Holy Thoughts and with Purandhi may all Gods, knowing the Law immortal, Manu’s Holy Ones,
Boon-givers, favourers, finders of light, and Heaven, with gracious love accept my songs, my prayer, my hymn.

15 Immortal Gods have I, Vasiṣṭha, lauded, Gods set on high above all other beings.
May they this day grant us wide space and freedom: ye Gods, preserve us evermore with blessings.