HYMN LXVI. Soma Pavamana. – Rig Veda – Book 9

पवस्व विश्वचर्षणे.अभि विश्वानि काव्या |
सखा सखिभ्य ईड्यः ||

ताभ्यां विश्वस्य राजसि ये पवमान धामनी |
परतीची सोम तस्थतुः ||

परि धामानि यानि ते तवं सोमासि विश्वतः पवमान रतुभिः कवे ||

पवस्व जनयन्निषो.अभि विश्वानि वार्या |
सखा सखिभ्य ऊतये ||

तव शुक्रासो अर्चयो दिवस पर्ष्ठे वि तन्वते |
पवित्रं सोम धामभिः ||

तवेमे सप्त सिन्धवः परशिषं सोम सिस्रते |
तुभ्यं धावन्ति धेनवः ||

पर सोम याहि धारया सुत इन्द्राय मत्सरः |
दधानो अक्षिति शरवः ||

समु तवा धीभिरस्वरन हिन्वतीः सप्त जामयः |
विप्रमाजा विवस्वतः ||

मर्जन्ति तवा समग्रुवो.अव्ये जीरावधि षवनि |
रेभो यदज्यसे वने ||

पवमानस्य ते कवे वाजिन सर्गा अस्र्क्षत |
अर्वन्तो न शरवस्यवः ||

अछा कोशं मधुश्चुतमस्र्ग्रं वारे अव्यये |
अवावशन्तधीतयः ||

अछा समुद्रमिन्दवो.अस्तं गावो न धेनवः |
अग्मन्न्र्तस्य योनिमा ||

पर ण इन्दो महे रण आपो अर्षन्ति सिन्धवः |
यद गोभिर्वासयिष्यसे ||

अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः |
इन्दो सखित्वमुश्मसि ||

आ पवस्व गविष्टये महे सोम नर्चक्षसे |
एन्द्रस्य जठरेविश ||

महानसि सोम जयेष्ठ उग्राणामिन्द ओजिष्ठः |
युध्वा सञ्छश्वज्जिगेथ ||

य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः |
भूरिदाभ्यश्चिन मंहीयान ||

तवं सोम सूर एषस्तोकस्य साता तनूनाम |
वर्णीमहे सख्याय वर्णीमहे युज्याय ||

अग्न आयूंषि पवस आ सुवोर्जमिषं च नः |
आरे बाधस्व दुछुनाम ||

अग्निरषिः पवमानः पाञ्चजन्यः पुरोहितः |
तमीमहेमहागयम ||

अग्ने पवस्व सवपा अस्मे वर्चः सुवीर्यम |
दधद रयिं मयि पोषम ||

पवमानो अति सरिधो.अभ्यर्षति सुष्टुतिम |
सूरो न विश्वदर्शतः ||

स मर्म्र्जान आयुभिः परयस्वान परयसे हितः |
इन्दुरत्योविचक्षणः ||

पवमान रतं बर्हच्छुक्रं जयोतिरजीजनत |
कर्ष्णा तमांसि जङघनत ||

पवमानस्य जङघनतो हरेश्चन्द्रा अस्र्क्षत |
जीरा अजिरशोचिषः ||

पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः |
हरिश्चन्द्रो मरुद्गणः ||

पवमानो वयश्नवद रश्मिभिर्वाजसातमः |
दधत सतोत्रेसुवीर्यम ||

पर सुवान इन्दुरक्षाः पवित्रमत्यव्ययम |
पुनान इन्दुरिन्द्रमा ||

एष सोमो अधि तवचि गवां करीळत्यद्रिभिः |
इन्द्रं मदाय जोहुवत ||

यस्य ते दयुम्नवत पयः पवमानाभ्र्तं दिवः |
तेन नो मर्ळ जीवसे ||

pavasva viśvacarṣaṇe.abhi viśvāni kāvyā |
sakhā sakhibhya īḍyaḥ ||

tābhyāṃ viśvasya rājasi ye pavamāna dhāmanī |
pratīcī soma tasthatuḥ ||

pari dhāmāni yāni te tvaṃ somāsi viśvataḥ pavamāna ṛtubhiḥ kave ||

pavasva janayanniṣo.abhi viśvāni vāryā |
sakhā sakhibhya ūtaye ||

tava śukrāso arcayo divas pṛṣṭhe vi tanvate |
pavitraṃ soma dhāmabhiḥ ||

taveme sapta sindhavaḥ praśiṣaṃ soma sisrate |
tubhyaṃ dhāvanti dhenavaḥ ||

pra soma yāhi dhārayā suta indrāya matsaraḥ |
dadhāno akṣiti śravaḥ ||

samu tvā dhībhirasvaran hinvatīḥ sapta jāmayaḥ |
vipramājā vivasvataḥ ||

mṛjanti tvā samaghruvo.avye jīrāvadhi ṣvani |
rebho yadajyase vane ||

pavamānasya te kave vājin sarghā asṛkṣata |
arvanto na śravasyavaḥ ||

achā kośaṃ madhuścutamasṛghraṃ vāre avyaye |
avāvaśantadhītayaḥ ||

achā samudramindavo.astaṃ ghāvo na dhenavaḥ |
aghmannṛtasya yonimā ||

pra ṇa indo mahe raṇa āpo arṣanti sindhavaḥ |
yad ghobhirvāsayiṣyase ||

asya te sakhye vayamiyakṣantastvotayaḥ |
indo sakhitvamuśmasi ||

ā pavasva ghaviṣṭaye mahe soma nṛcakṣase |
endrasya jaṭhareviśa ||

mahānasi soma jyeṣṭha ughrāṇāminda ojiṣṭhaḥ |
yudhvā sañchaśvajjighetha ||

ya ughrebhyaścidojīyāñchūrebhyaścicchūrataraḥ |
bhūridābhyaścin maṃhīyān ||

tvaṃ soma sūra eṣastokasya sātā tanūnām |
vṛṇīmahe sakhyāya vṛṇīmahe yujyāya ||

aghna āyūṃṣi pavasa ā suvorjamiṣaṃ ca naḥ |
āre bādhasva duchunām ||

aghnirṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ |
tamīmahemahāghayam ||

aghne pavasva svapā asme varcaḥ suvīryam |
dadhad rayiṃ mayi poṣam ||

pavamāno ati sridho.abhyarṣati suṣṭutim |
sūro na viśvadarśataḥ ||

sa marmṛjāna āyubhiḥ prayasvān prayase hitaḥ |
induratyovicakṣaṇaḥ ||

pavamāna ṛtaṃ bṛhacchukraṃ jyotirajījanat |
kṛṣṇā tamāṃsi jaṅghanat ||

pavamānasya jaṅghnato hareścandrā asṛkṣata |
jīrā ajiraśociṣaḥ ||

pavamāno rathītamaḥ śubhrebhiḥ śubhraśastamaḥ |
hariścandro marudghaṇaḥ ||

pavamāno vyaśnavad raśmibhirvājasātamaḥ |
dadhat stotresuvīryam ||

pra suvāna indurakṣāḥ pavitramatyavyayam |
punāna indurindramā ||

eṣa somo adhi tvaci ghavāṃ krīḷatyadribhiḥ |
indraṃ madāya johuvat ||

yasya te dyumnavat payaḥ pavamānābhṛtaṃ divaḥ |
tena no mṛḷa jīvase ||

English Translation

Translated by Ralph T.H. Griffith

1. FOR holy lore of every sort, flow onward thou whom all men love.
A Friend to be besought by friends.

2 O’er all thou rulest with these Two which, Soma Pavamana, stand,
Turned, as thy stations, hitherward.

3 Wise Soma Pavamana, thou encompassest on every side
Thy stations as the seasons come.

4 Flow onward, generating food, for precious boons of every kind,
A Friend for friends, to be our help.

5 Upon the lofty ridge of heaven thy bright rays with their essences,
Soma, spread purifying power.

6 O Soma, these Seven Rivers flow, as being thine, to give command:
The Streams of milk run forth to thee.

7 Flow onward, Soma in a stream, effused to gladden Indra’s heart,
Bringing imperishable fame.

8 Driving thee in Vivasvān’s course, the Seven Sisters with their hymns
Made melody round thee the Sage.

9 The virgins deck thee o’er fresh streams to drive thee to the sieve when thou,
A singer, bathest in the wood.

10 The streams of Pavamana, thine, Sage, Mighty One, have pouredthem forth.
Like coursers eager for renown.

11 They have been poured upon the fleece towards the meath-distilling vat:
The holy songs have sounded forth.

12 Like milch-kine coming home, the drops of Soma juice have reached the lake,
Have reached the place of sacrifice.

13 O Indu, to our great delight the running waters flow to us,
When thou wilt robe thyself in milk.

14 In this thy friendship, and with thee to help us, fain to sacrifice,
Indu, we crave thy friendly love.

15 Flow on, O Soma, for the great Viewer of men, for gain of Idne
Enter thou into Indra’s throat.

16 Best art thou, Soma, of the great, Strongest of strong ones, Indu: thou
As Warrior ever hast prevailed.

17 Mightier even than the strong, more valiant even than the brave,
More libpral than the bountiful,

18 Soma, as Sūra, bring us food, win offspring of our bodies: we
Elect thee for our friendship, we elect thee for companionship.

19 Agni, thou pourest life; send down upon us food and vigorous strength;
Drive thou misfortune far away,

20 Agni is Pavamana, Sage, Chief Priest of all the Races Five:
To him whose wealth is great we pray.

21 Skilled in thy task, O Agni, pour splendour with hero strength on us,
Granting me wealth that nourishes.

22 Beyond his enemies away to sweet praise Pavamana flows,
Like Sūrya visible to all.

23 Adorned by living men, set forth for entertainment, rich in food,
Far-sighted Indu is a Steed.

24 He, Pavamana, hath produced the lofty Law, the brilliant light,
Destroying darkness black of hue.

25 From tawny Pavamana, the Destroyer, radiant streams have sprung,
Quick streams from him whose gleams are swift.

26 Best rider of the chariot, praised with fairest praise mid beauteous ones,
Gold-gleaming with the Marut host,

27 May Pavamana, best to win the booty, penetrate with rays,
Giving the singer hero strength.

28 Over the fleecy sieve hath flowed the drop effused: to Indra comes
Indu while he is purified

29 This Soma, through the pressing-stones, is sporting on the oxhide, and
Summoning Indra to the draught.

30 O Pavamana, bless us, so that we may live, with that bright milk
Of thine which hath been brought from heaven.