HYMN LXVII. Indra – Rig Veda – Book 8

तयान नु कषत्रियानव आदित्यान याचिषामहे |
सुम्र्ळीकानभिष्टये ||

मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा |
आदित्यासो यथा विदुः ||

तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे |
आदित्यानामरंक्र्ते ||

महि वो महतामवो वरुण मित्रार्यमन |
अवांस्या वर्णीमहे ||

जीवान नो अभि धेतनादित्यासः पुरा हथात |
कद ध सथहवनश्रुतः ||

यद वः शरान्ताय सुन्वते वरूथमस्ति यच्छर्दिः |
तेना नो अधि वोचत ||

अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः |
आदित्या अद्भुतैनसः ||

मा नः सेतुः सिषेदयं महे वर्णक्तु नस परि |
इन्द्र इद धि शरुतो वशी ||

मा नो मर्चा रिपूणां वर्जिनानामविष्यवः |
देवा अभि पर मर्क्षत ||

उत तवामदिते मह्यहं देव्युप बरुवे |
सुम्र्ळीकामभिष्टये ||

पर्षि दीने गभीर आनुग्रपुत्रे जिघांसतः |
माकिस्तोकस्य नो रिषत ||

अनेहो न उरुव्रज उरूचि वि परसर्तवे |
कर्धि तोकाय जीवसे ||

ये मूर्धानः कषितीनामदब्धासः सवयशसः |
वरता रक्षन्ते अद्रुहः ||

ते न आस्नो वर्काणामादित्यासो मुमोचत |
सतेनं बद्धमिवादिते ||

अपो षु ण इयं शरुरादित्या अप दुर्मतिः |
अस्मदेत्वजघ्नुषी ||

शश्वद धि वः सुदानव आदित्या ऊतिभिर्वयम |
पुरा नूनं बुभुज्महे ||

शश्वन्तं हि परचेतसः परतियन्तं चिदेनसः |
देवाः कर्णुथ जीवसे ||

तत सु नो नव्यं सन्यस आदित्या यन मुमोचति |
बन्धाद बद्धमिवादिते ||

नास्माकमस्ति तत तर आदित्यासो अतिष्कदे |
यूयमस्मभ्यं मर्ळत ||

मा नो हेतिर्विवस्वत आदित्याः कर्त्रिमा शरुः |
पुरा नुजरसो वधीत ||

वि षु दवेषो वयंहतिमादित्यासो वि संहितम |
विष्वग वि वर्हता रपः ||

 

tyān nu kṣatriyānava ādityān yāciṣāmahe |
sumṛḷīkānabhiṣṭaye ||

mitro no atyaṃhatiṃ varuṇaḥ parṣadaryamā |
ādityāso yathā viduḥ ||

teṣāṃ hi citramukthyaṃ varūthamasti dāśuṣe |
ādityānāmaraṃkṛte ||

mahi vo mahatāmavo varuṇa mitrāryaman |
avāṃsyā vṛṇīmahe ||

jīvān no abhi dhetanādityāsaḥ purā hathāt |
kad dha sthahavanaśrutaḥ ||

yad vaḥ śrāntāya sunvate varūthamasti yacchardiḥ |
tenā no adhi vocata ||

asti devā aṃhorurvasti ratnamanāghasaḥ |
ādityā adbhutainasaḥ ||

mā naḥ setuḥ siṣedayaṃ mahe vṛṇaktu nas pari |
indra id dhi śruto vaśī ||

mā no mṛcā ripūṇāṃ vṛjinānāmaviṣyavaḥ |
devā abhi pra mṛkṣata ||

uta tvāmadite mahyahaṃ devyupa bruve |
sumṛḷīkāmabhiṣṭaye ||

parṣi dīne ghabhīra ānughraputre jighāṃsataḥ |
mākistokasya no riṣat ||

aneho na uruvraja urūci vi prasartave |
kṛdhi tokāya jīvase ||

ye mūrdhānaḥ kṣitīnāmadabdhāsaḥ svayaśasaḥ |
vratā rakṣante adruhaḥ ||

te na āsno vṛkāṇāmādityāso mumocata |
stenaṃ baddhamivādite ||

apo ṣu ṇa iyaṃ śarurādityā apa durmatiḥ |
asmadetvajaghnuṣī ||

śaśvad dhi vaḥ sudānava ādityā ūtibhirvayam |
purā nūnaṃ bubhujmahe ||

śaśvantaṃ hi pracetasaḥ pratiyantaṃ cidenasaḥ |
devāḥ kṛṇutha jīvase ||

tat su no navyaṃ sanyasa ādityā yan mumocati |
bandhād baddhamivādite ||

nāsmākamasti tat tara ādityāso atiṣkade |
yūyamasmabhyaṃ mṛḷata ||

mā no hetirvivasvata ādityāḥ kṛtrimā śaruḥ |
purā nujaraso vadhīt ||

vi ṣu dveṣo vyaṃhatimādityāso vi saṃhitam |
viṣvagh vi vṛhatā rapaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. BRING us a thousand, Indra, as our guerdon for the Soma juice:
Hundreds of kine, O Hero, bring.

2 Bring cattle, bring us ornament, bring us embellishment and steeds,
Give us, besides, two rings of gold.

3 And, Bold One, bring in ample store rich jewels to adorn the ear,
For thou, Good Lord, art far renowned.

4 None other is there for the priest, Hero! but thou, to give him gifts,
To win much spoil and prosper him.

5 Indra can never be brought low, Śakra can never be subdued:
He heareth and beholdeth all.

6 He spieth out the wrath of man, he who can never be deceived:
Ere blame can come he marketh it.

7 He hath his stomach full of might, the Vṛtra-slayer, Conqueror,
The Soma-drinker, ordering all.

8 In thee all treasures are combined, Soma all blessed things in thee,
Uninjured, easy to bestow.

9 To thee speeds forth my hope that craves the gift of corn, and kine and gold,
Yea, craving horses, speeds to thee.

10 Indra, through hope in thee alone even this sickle do I grasp.
Fill my hand, Maghavan, with all that it can hold of barley cut or gathered up.