HYMN LXVII. Mitra-Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

बळ इत्था देव निष्क्र्तम आदित्या यजतम बर्हत |
वरुण मित्रार्यमन वर्षिष्ठं कषत्रम आशाथे ||

आ यद योनिं हिरण्ययं वरुण मित्र सदथः |
धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ||

विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा |
वरता पदेव सश्चिरे पान्ति मर्त्यं रिषः ||

ते हि सत्या रतस्प्र्श रतावानो जने-जने |
सुनीथासः सुदानवो ऽंहोश चिद उरुचक्रयः ||

को नु वाम मित्रास्तुतो वरुणो वा तनूनाम |
तत सु वाम एषते मतिर अत्रिभ्य एषते मतिः ||

baḷ itthā deva niṣkṛtam ādityā yajatam bṛhat |
varuṇa mitrāryaman varṣiṣṭhaṃ kṣatram āśāthe ||

ā yad yoniṃ hiraṇyayaṃ varuṇa mitra sadathaḥ |
dhartārā carṣaṇīnāṃ yantaṃ sumnaṃ riśādasā ||

viśve hi viśvavedaso varuṇo mitro aryamā |
vratā padeva saścire pānti martyaṃ riṣaḥ ||

te hi satyā ṛtaspṛśa ṛtāvāno jane-jane |
sunīthāsaḥ sudānavo ‘ṃhoś cid urucakrayaḥ ||

ko nu vām mitrāstuto varuṇo vā tanūnām |
tat su vām eṣate matir atribhya eṣate matiḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. YE Gods, Ādityas, Varuṇa, Aryaman, Mitra, verily
Have here obtained supremest sway, high, holy, set apart for you.

2 When, Varuṇa and Mitra, ye sit in your golden dwelling-place,
Ye Twain, supporters of mankind, foeslayers, give felicity.

3 All these, possessors of all wealth, Varuṇa, Mitra, Aryaman,
Follow their ways, as if with feet, and guard from injury mortal man.

4 For they are true, they cleave to Law, held holy among every race,
Good leaders, bounteous in their gifts, deliverers even from distress.

5 Which of your persons, Varuṇa or Mitra, merits not our praise?
Therefore our thought is turned to you, the Atris’ thought is turned to you.