HYMN LXVIII. Soma – Rig Veda – Book 8

आ तवा रथं यथोतये सुम्नाय वर्तयामसि |
तुविकूर्मिम रतीषहम इन्द्र शविष्ठ सत्पते ||

तुविशुष्म तुविक्रतो शचीवो विश्वया मते |
आ पप्राथ महित्वना ||

यस्य ते महिना महः परि जमायन्तम ईयतुः |
हस्ता वज्रं हिरण्ययम ||

विश्वानरस्य वस पतिम अनानतस्य शवसः |
एवैश च चर्षणीनाम ऊती हुवे रथानाम ||

अभिष्टये सदाव्र्धं सवर्मीळ्हेषु यं नरः |
नाना हवन्त ऊतये ||

परोमात्रम रचीषमम इन्द्रम उग्रं सुराधसम |
ईशानं चिद वसूनाम ||

तं-तम इद राधसे मह इन्द्रं चोदामि पीतये |
यः पूर्व्याम अनुष्टुतिम ईशे कर्ष्टीनां नर्तुः ||

न यस्य ते शवसान सख्यम आनंश मर्त्यः |
नकिः शवांसि ते नशत ||

तवोतासस तवा युजाप्सु सूर्ये महद धनम |
जयेम पर्त्सु वज्रिवः ||

तं तवा यज्ञेभिर ईमहे तं गीर्भिर गिर्वणस्तम |
इन्द्र यथा चिद आविथ वाजेषु पुरुमाय्यम ||

यस्य ते सवादु सख्यं सवाद्वी परणीतिर अद्रिवः |
यज्ञो वितन्तसाय्यः ||

उरु णस तन्वे तन उरु कषयाय नस कर्धि |
उरु णो यन्धि जीवसे ||

उरुं नर्भ्य उरुं गव उरुं रथाय पन्थाम |
देववीतिम मनामहे ||

उप मा षड दवा-दवा नरः सोमस्य हर्ष्या |
तिष्ठन्ति सवादुरातयः ||

रज्राव इन्द्रोत आ ददे हरी रक्षस्य सूनवि |
आश्वमेधस्य रोहिता ||

सुरथां आतिथिग्वे सवभीशूंर आर्क्षे |
आश्वमेधे सुपेशसः ||

षळ अश्वां आतिथिग्व इन्द्रोते वधूमतः |
सचा पूतक्रतौ सनम ||

ऐषु चेतद वर्षण्वत्य अन्तर रज्रेष्व अरुषी |
सवभीशुः कशावती ||

न युष्मे वाजबन्धवो निनित्सुश चन मर्त्यः |
अवद्यम अधि दीधरत ||

 

ā tvā rathaṃ yathotaye sumnāya vartayāmasi |
tuvikūrmim ṛtīṣaham indra śaviṣṭha satpate ||

tuviśuṣma tuvikrato śacīvo viśvayā mate |
ā paprātha mahitvanā ||

yasya te mahinā mahaḥ pari jmāyantam īyatuḥ |
hastā vajraṃ hiraṇyayam ||

viśvānarasya vas patim anānatasya śavasaḥ |
evaiś ca carṣaṇīnām ūtī huve rathānām ||

abhiṣṭaye sadāvṛdhaṃ svarmīḷheṣu yaṃ naraḥ |
nānā havanta ūtaye ||

paromātram ṛcīṣamam indram ughraṃ surādhasam |
īśānaṃ cid vasūnām ||

taṃ-tam id rādhase maha indraṃ codāmi pītaye |
yaḥ pūrvyām anuṣṭutim īśe kṛṣṭīnāṃ nṛtuḥ ||

na yasya te śavasāna sakhyam ānaṃśa martyaḥ |
nakiḥ śavāṃsi te naśat ||

tvotāsas tvā yujāpsu sūrye mahad dhanam |
jayema pṛtsu vajrivaḥ ||

taṃ tvā yajñebhir īmahe taṃ ghīrbhir ghirvaṇastama |
indra yathā cid āvitha vājeṣu purumāyyam ||

yasya te svādu sakhyaṃ svādvī praṇītir adrivaḥ |
yajño vitantasāyyaḥ ||

uru ṇas tanve tana uru kṣayāya nas kṛdhi |
uru ṇo yandhi jīvase ||

uruṃ nṛbhya uruṃ ghava uruṃ rathāya panthām |
devavītim manāmahe ||

upa mā ṣaḍ dvā-dvā naraḥ somasya harṣyā |
tiṣṭhanti svādurātayaḥ ||

ṛjrāv indrota ā dade harī ṛkṣasya sūnavi |
āśvamedhasya rohitā ||

surathāṃ ātithighve svabhīśūṃr ārkṣe |
āśvamedhe supeśasaḥ ||

ṣaḷ aśvāṃ ātithighva indrote vadhūmataḥ |
sacā pūtakratau sanam ||

aiṣu cetad vṛṣaṇvaty antar ṛjreṣv aruṣī |
svabhīśuḥ kaśāvatī ||

na yuṣme vājabandhavo ninitsuś cana martyaḥ |
avadyam adhi dīdharat ||

English Translation

Translated by Ralph T.H. Griffith

1. THIS here is Soma, ne’er restrained, active, all-conquering bursting forth,
Ṛṣi and Sage by sapience,

2 All that is bare he covers o’er, all that is sick he medicines;
The blind man sees, the cripple walks.

3 Thou, Soma, givest wide defence against the hate of alien men,
Hatreds that waste and weaken us.

4 Thou by thine insight and thy skill, Impetuous One, from heaven and earth
Drivest the sinner’s enmity.

5 When to their task they come with zeal, may they obtain the Giver’s grace,
And satisfy his wish who thirsts.

6 So may he find what erst was lost, so may be speed the pious man,
And lengthen his remaining life.

7 Gracious, displaying tender love, unconquered, gentle in thy thoughts,
Be sweet, O Soma, to our heart.

8 O Soma, terrify us not; strike us not with alarm, O King:
Wound not our heart with dazzling flame.

9 When in my dwelling-place I see the wicked enemies of Gods,
King, chase their hatred far away, thou Bounteous One, dispel our foes.