HYMN LXVIL Mitra-Varuṇa: Rig Veda – Book 6 – Ralph T.H. Griffith, Translator

विश्वेषां वः सतां जयेष्ठतमा गीर्भिर्मित्रावरुणावाव्र्धध्यै |
सं या रश्मेव यमतुर्यमिष्ठा दवा जनानसमा बाहुभिः सवैः ||

इयं मद वां पर सत्र्णीते मनीषोप परिया नमसा बर्हिरछ |
यन्तं नो मित्रावरुणावध्र्ष्टं छर्दिर्यद वां वरूथ्यं सुदानू ||

आ यातं मित्रावरुणा सुशस्त्युप परिया नमसा हूयमाना |
सं यावप्नः सथो अपसेव जनाञ्छ्रुधीयतश्चिद यतथो महित्वा ||

अश्वा न या वाजिना पूतबन्धू रता यद गर्भमदितिर्भरध्यै |
पर या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः ||

विश्वे यद वां मंहना मन्दमानाः कषत्रं देवासो अदधुः सजोषाः |
परि यद भूथो रोदसी चिदुर्वी सन्ति सपशो अदब्धासो अमूराः ||

ता हि कषत्रं धारयेथे अनु दयून दरंहेथे सानुमुपमादिव दयोः |
दर्ळ्हो नक्षत्र उत विश्वदेवो भूमिमातान दयां धासिनायोः ||

ता विग्रं धैथे जठरं पर्णध्या आ यत सद्म सभ्र्तयः पर्णन्ति |
न मर्ष्यन्ते युवतयो.अवाता वि यत पयो विश्वजिन्वा भरन्ते ||

ता जिह्वया सदमेदं सुमेधा आ यद वां सत्यो अरतिरते भूत |
तद वां महित्वं घर्तान्नावस्तु युवं दाशुषेवि चयिष्टमंहः ||

पर यद वां मित्रावरुणा सपूर्धन परिया धाम युवधिता मिनन्ति |
न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो नपुत्राः ||

वि यद वाचं कीस्तासो भरन्ते शंसन्ति के चिन निविदो मनानाः |
आद वां बरवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ||

अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्क्र्धोयु |
अनु यद गाव सफुरान रजिप्यं धर्ष्णुं यद रणेव्र्षणं युनजन ||

viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā ghīrbhirmitrāvaruṇāvāvṛdhadhyai |
saṃ yā raśmeva yamaturyamiṣṭhā dvā janānasamā bāhubhiḥ svaiḥ ||

iyaṃ mad vāṃ pra stṛṇīte manīṣopa priyā namasā barhiracha |
yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryad vāṃ varūthyaṃ sudānū ||

ā yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā |
saṃ yāvapnaḥ stho apaseva janāñchrudhīyataścid yatatho mahitvā ||

aśvā na yā vājinā pūtabandhū ṛtā yad gharbhamaditirbharadhyai |
pra yā mahi mahāntā jāyamānā ghorā martāyaripave ni dīdhaḥ ||

viśve yad vāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ |
pari yad bhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ ||

tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānumupamādiva dyoḥ |
dṛḷho nakṣatra uta viśvadevo bhūmimātān dyāṃ dhāsināyoḥ ||

tā vighraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti |
na mṛṣyante yuvatayo.avātā vi yat payo viśvajinvā bharante ||

tā jihvayā sadamedaṃ sumedhā ā yad vāṃ satyo aratirte bhūt |
tad vāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣevi cayiṣṭamaṃhaḥ ||

pra yad vāṃ mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti |
na ye devāsa ohasā na martā ayajñasāco apyo naputrāḥ ||

vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ |
ād vāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā ||

avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu |
anu yad ghāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇevṛṣaṇaṃ yunajan ||

English Translation

Translated by Ralph T.H. Griffith

1. NOW Mitra-Varuṇa shall be exalted high by your songs, noblest of all existing;
They who, as ’twere with reins are best Controllers, unequalled with their arms to check the people.

2 To you Two Gods is this my thought extended, turned to the sacred grass with loving homage.
Give us, O Mitra-Varuṇa, a dwelling safe from attack, which ye shall guard, Boon-Givers!

3 Come hither, Mitra-Varuṇa, invited with eulogies and loving adoration,
Ye who with your might, as Work-Controllers, urge even men who quickly hear to labour.

4 Whom, of pure origin, like two strong horses, Aditi bore as babes in proper season,
Whom, Mighty at your birth, the Mighty Goddess brought forth as terrors to the mortal foeman.

5 As all the Gods in their great joy and gladness gave you with one accord your high dominion,
As ye surround both worlds, though wide and spacious your spies are ever true and never bewildered.

6 So, through the days maintaining princely power. ye prop the height as ’twere from loftiest heaven.
The Star of all the Gods, established, filleth the heaven and earth with food of man who liveth.

7 Take the strong drink, to quaff till ye are sated, when he and his attendants fill the chamber.
The young Maids brook not that none seeks to win them, when, Quickeners of all! they scatter moisture.

8 So with your tongue come ever, when your envoy, faithful and very wise, attends our worship.
Nourished by holy oil! he this yGur glory: annihilate the sacrificer’s trouble.

9 When, Mitra-Varuṇa, they strive against you and break tlie friendly laws ye have established,
They, neither Gods nor men in estimation, like Api’s sons have godless sacrifices.

10 When singers in their song uplift their voices, some chant the Nivid texts with steady purpose.
Then may we sing you lauds that shall be fruitful: dp ye not rival all the Gods in greatness?

11 O Mitra-Varuṇa, may your large bounty come to us hither, near to this our dwelling,
When the kine haste to us, and when they harness the fleet-foot mettled stallion for the battle.