HYMN LXXI. Mitra-Varuṇa: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

आ नो गन्तं रिशादसा वरुण मित्र बर्हणा |
उपेमं चारुम अध्वरम ||

विश्वस्य हि परचेतसा वरुण मित्र राजथः |
ईशाना पिप्यतं धियः ||

उप नः सुतम आ गतं वरुण मित्र दाशुषः |
अस्य सोमस्य पीतये ||

ā no ghantaṃ riśādasā varuṇa mitra barhaṇā |
upemaṃ cārum adhvaram ||

viśvasya hi pracetasā varuṇa mitra rājathaḥ |
īśānā pipyataṃ dhiyaḥ ||

upa naḥ sutam ā ghataṃ varuṇa mitra dāśuṣaḥ |
asya somasya pītaye ||

English Translation

Translated by Ralph T.H. Griffith

1. O Varuṇa and Mitra, ye who slay the foemen, come with might
To this our goodly sacrifice.

2 For, Varuṇa and Mitra, ye Sages are Rulers over all. Fill full our songs, for this ye can.

3 Come to the juice that we have pressed. Varuṇa, Mitra, come to drink
This Soma of the worshipper.