HYMN LXXII. Aśvins – Rig Veda – Book 7

आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम |
अभि वां विश्वा नियुतः सचन्ते सपार्हया शरिया तन्वा शुभाना ||

आ नो देवेभिरुप यातमर्वाक सजोषसा नासत्या रथेन |
युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम ||

उदु सतोमासो अश्विनोरबुध्रञ जामि बरह्माण्युषसश्च देवीः |
आविवासन रोदसी धिष्ण्येमे अछा विप्रो नासत्या विवक्ति ||

वि चेदुछन्त्यश्विना उषासः पर वां बरह्माणि कारवो भरन्ते |
ऊर्ध्वं भानुं सविता देवो अश्रेद बर्हदग्नयः समिधा जरन्ते ||

आ पश्चातान नासत्या पुरस्तादाश्विना यातमधरादुदक्तात |
आ विश्वतः पाञ्चजन्येन राया यूयं पात … ||

 

ā ghomatā nāsatyā rathenāśvāvatā puruścandreṇa yātam |
abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā ||

ā no devebhirupa yātamarvāk sajoṣasā nāsatyā rathena |
yuvorhi naḥ sakhyā pitryāṇi samāno bandhuruta tasya vittam ||

udu stomāso aśvinorabudhrañ jāmi brahmāṇyuṣasaśca devīḥ |
āvivāsan rodasī dhiṣṇyeme achā vipro nāsatyā vivakti ||

vi ceduchantyaśvinā uṣāsaḥ pra vāṃ brahmāṇi kāravo bharante |
ūrdhvaṃ bhānuṃ savitā devo aśred bṛhadaghnayaḥ samidhā jarante ||

ā paścātān nāsatyā purastādāśvinā yātamadharādudaktāt |
ā viśvataḥ pāñcajanyena rāyā yūyaṃ pāta … ||

English Translation

Translated by Ralph T.H. Griffith

1. COME, O Nāsatyas, on your car resplendent, rich in abundant wealth of kine and horses.
As harnessed steeds, all our laudations follow you whose forms shine with most delightful beauty.

2 Come with the Gods associate, come ye hither to us, Nāsatyas, with your car accordant.
‘Twixt you and us there is ancestral friendship and common kin: remember and regard it.

3 Awakened are the songs that praise the Aśvins, the kindred prayers and the Celestial Mornings.
Inviting those we long for, Earth and Heaven, the singer calleth these Nāsatyas hither.

4 What time the Dawns break forth in light, O Aśvins, to you the poets offer their devotions.
God Savitar hath sent aloft his splendour, and fires sing praises with the kindled fuel.

5 Come from the west, come from the cast, Nāsatyas, come, Aśvins, from below and from above us.
Bring wealth from all sides for the Fivefold People. Preserve us evermore, ye Gods, with blessings.