HYMN LXXII. Soma Pavamana. – Rig Veda – Book 9

हरिं मर्जन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते |
उद वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ||

साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः |
यदी मर्जन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ||

अरममाणो अत्येति गा अभि सूर्यस्य परियं दुहितुस्तिरो रवम |
अन्वस्मै जोषमभरद विनंग्र्सः सं दवयीभिः सवस्र्भिः कषेति जामिभिः ||

नर्धूतो अद्रिषुतो बर्हिषि परियः पतिर्गवां परदिव इन्दुरतवियः |
पुरन्धिवान मनुषो यज्ञसाधनः शुचिर्धियापवते सोम इन्द्र ते ||

नर्बाहुभ्यां चोदितो धारया सुतो.अनुष्वधं पवते सोम इन्द्र ते |
आप्राः करतून समजैरध्वरे मतीर्वेर्न दरुषच्चम्वोरासदद धरिः ||

अंशुं दुहन्ति सतनयन्तमक्षितं कविं कवयो.अपसो मनीषिणः |
समी गावो मतयो यन्ति संयत रतस्य योना सदने पुनर्भुवः ||

नाभा पर्थिव्या धरुणो महो दिवो.अपामूर्मौ सिन्धुष्वन्तरुक्षितः |
इन्द्रस्य वज्रो वर्षभो विभूवसुः सोमो हर्देपवते चारु मत्सरः ||

स तू पवस्व परि पार्थिवं रज सतोत्रे शिक्षन्नाधून्वते च सुक्रतो |
मा नो निर्भाग वसुनः सादनस्प्र्शो रयिं पिशङगं बहुलं वसीमहि ||

आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद धिरण्यवत |
उप मास्व बर्हती रेवतीरिषो.अधि सतोत्रस्य पवमान नो गहि ||

hariṃ mṛjantyaruṣo na yujyate saṃ dhenubhiḥ kalaśe somo ajyate |
ud vācamīrayati hinvate matī puruṣṭutasya kati citparipriyaḥ ||

sākaṃ vadanti bahavo manīṣiṇa indrasya somaṃ jaṭhare yadāduhuḥ |
yadī mṛjanti sughabhastayo naraḥ sanīḷābhirdaśabhiḥ kāmyaṃ madhu ||

aramamāṇo atyeti ghā abhi sūryasya priyaṃ duhitustiro ravam |
anvasmai joṣamabharad vinaṃghṛsaḥ saṃ dvayībhiḥ svasṛbhiḥ kṣeti jāmibhiḥ ||

nṛdhūto adriṣuto barhiṣi priyaḥ patirghavāṃ pradiva indurtviyaḥ |
purandhivān manuṣo yajñasādhanaḥ śucirdhiyāpavate soma indra te ||

nṛbāhubhyāṃ codito dhārayā suto.anuṣvadhaṃ pavate soma indra te |
āprāḥ kratūn samajairadhvare matīrverna druṣaccamvorāsadad dhariḥ ||

aṃśuṃ duhanti stanayantamakṣitaṃ kaviṃ kavayo.apaso manīṣiṇaḥ |
samī ghāvo matayo yanti saṃyata ṛtasya yonā sadane punarbhuvaḥ ||

nābhā pṛthivyā dharuṇo maho divo.apāmūrmau sindhuṣvantarukṣitaḥ |
indrasya vajro vṛṣabho vibhūvasuḥ somo hṛdepavate cāru matsaraḥ ||

sa tū pavasva pari pārthivaṃ raja stotre śikṣannādhūnvate ca sukrato |
mā no nirbhāgh vasunaḥ sādanaspṛśo rayiṃ piśaṅghaṃ bahulaṃ vasīmahi ||

ā tū na indo śatadātvaśvyaṃ sahasradātu paśumad dhiraṇyavat |
upa māsva bṛhatī revatīriṣo.adhi stotrasya pavamāna no ghahi ||

English Translation

Translated by Ralph T.H. Griffith

1. THEY cleanse the Gold-hued: like a red Steed is he yoked, and Soma in the jar is mingled with the milk.
He sendeth out his voice, and many loving friends of him the highly lauded hasten with their songs.

2 The many sages utter words in unison, while into Indra’s throat they pour the Soma juice,
When, with the ten that dwell together closely joined, the men whose hands are skilful cleanse the lovely meath.

3 He goes upon his way, unresting, to the cows, over the roaring sound which Sarya’s Daughter loves.
The Falcon brought it to him for his own delight: now with the twofold kindred sisters is his home.

4 Washed by the men, stone-pressed, dear on the holy grass, faithful to seasons, Lord of cattle from of old,
Most liberal, completing sacrifice for men, O Indra, pure bright Soma, Indu, flows for thee.

5 O Indra, urged by arms of men and poured in streams, Soma flows on for thee afterḥis Godlike kind.
Plans thou fulfillest, gatherest thoughts for sacrifice: in the bowls sits the Gold-hued like a roosting bird.

6 Sages well-skilled in work, intelligent, drain out the stalk that roars, the Sage, the Everlasting One.
The milk, the hymns unite them with him in the place of sacrifice, his seat who is produced anew.

7 Earth’s central point, sustainer of the mighty heavens, distilled into the streams, into the waters’ wave,
As Indra’s thunderbolt, Steer with farspreading wealth, Soma is flowing on to make the heart rejoice.

8 Over the earthly region flow thou on thy way, helping the praiser and the pourer, thou Most Wise.
Let us not lack rich treasure reaching to our home, and may we clothe ourselves in manifold bright wealth.

9 Hither, O Indu, unto us a hundred gifts of steeds, a thousand gifts of cattle and of gold,
Measure thou forth, yea, splendid ample strengthening food do thou, O Pavamana, heed this laud of ours.