HYMN LXXII. Viśvedevas – Rig Veda – Book 8

हविष कर्णुध्वमा गमदध्वर्युर्वनते पुनः |
विद्वानस्यप्रशासनम ||

नि तिग्ममभ्यंशुं सीदद धोता मनावधि |
जुषाणोस्य सख्यम ||

अन्तरिछन्ति तं जने रुद्रं परो मनीषया |
गर्भ्णन्ति जिह्वया ससम ||

जाम्यतीतपे धनुर्वयोधा अरुहद वनम |
दर्षदं जिह्वयावधीत ||

चरन वत्सो रुशन्निह निदातारं न विन्दते |
वेति सतोतवाम्ब्यम ||

उतो नवस्य यन महदश्वावद योजनं बर्हद |
दामा रथस्य दद्र्शे ||

दुहन्ति सप्तैकामुप दवा पञ्च सर्जतः |
तीर्थे सिन्धोरधि सवरे ||

आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत |
खेदया तरिव्र्ता दिवः ||

परि तरिधातुरध्वरं जूर्णिरेति नवीयसी |
मध्वा होतारो अञ्जते ||

सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम |
नीचीनबारमक्षितम ||

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु |
अवतस्य विसर्जने ||

गाव उपावतावतं मही यज्ञस्य रप्सुदा |
उभा कर्णाहिरण्यया ||

आ सुते सिञ्चत शरियं रोदस्योरभिश्रियम |
रसा दधीतव्र्षभम ||

ते जानत सवमोक्यं सं वत्सासो न मात्र्भिः |
मिथो नसन्त जामिभिः ||

उप सरक्वेषु बप्सतः कर्ण्वते धरुणं दिवि |
इन्द्रे अग्नानमः सवः ||

अधुक्षत पिप्युषीमिषमूर्जं सप्तपदीमरिः |
सूर्यस्य सप्त रश्मिभिः ||

सोमस्य मित्रावरुणोदिता सूर आ ददे |
तदातुरस्य भेषजम ||

उतो नवस्य यत पदं हर्यतस्य निधान्यम |
परि दयां जिह्वयातनत ||

 

haviṣ kṛṇudhvamā ghamadadhvaryurvanate punaḥ |
vidvānasyapraśāsanam ||

ni tighmamabhyaṃśuṃ sīdad dhotā manāvadhi |
juṣāṇoasya sakhyam ||

antarichanti taṃ jane rudraṃ paro manīṣayā |
ghṛbhṇanti jihvayā sasam ||

jāmyatītape dhanurvayodhā aruhad vanam |
dṛṣadaṃ jihvayāvadhīt ||

caran vatso ruśanniha nidātāraṃ na vindate |
veti stotavāmbyam ||

uto nvasya yan mahadaśvāvad yojanaṃ bṛhad |
dāmā rathasya dadṛśe ||

duhanti saptaikāmupa dvā pañca sṛjataḥ |
tīrthe sindhoradhi svare ||

ā daśabhirvivasvata indraḥ kośamacucyavīt |
khedayā trivṛtā divaḥ ||

pari tridhāturadhvaraṃ jūrṇireti navīyasī |
madhvā hotāro añjate ||

siñcanti namasāvatamuccācakraṃ parijmānam |
nīcīnabāramakṣitam ||

abhyāramidadrayo niṣiktaṃ puṣkare madhu |
avatasya visarjane ||

ghāva upāvatāvataṃ mahī yajñasya rapsudā |
ubhā karṇāhiraṇyayā ||

ā sute siñcata śriyaṃ rodasyorabhiśriyam |
rasā dadhītavṛṣabham ||

te jānata svamokyaṃ saṃ vatsāso na mātṛbhiḥ |
mitho nasanta jāmibhiḥ ||

upa srakveṣu bapsataḥ kṛṇvate dharuṇaṃ divi |
indre aghnānamaḥ svaḥ ||

adhukṣat pipyuṣīmiṣamūrjaṃ saptapadīmariḥ |
sūryasya sapta raśmibhiḥ ||

somasya mitrāvaruṇoditā sūra ā dade |
tadāturasya bheṣajam ||

uto nvasya yat padaṃ haryatasya nidhānyam |
pari dyāṃ jihvayātanat ||

English Translation

Translated by Ralph T.H. Griffith

1. WE choose unto ourselves that high protection of the Mighty Gods
That it may help and succour us.

2 May they be ever our allies, Varuṇa, Mitra, Aryaman,
Far-seeing Gods who prosper us.

3 Ye furtherers of holy Law, transport us safe o’er many woes,
As over water-floods in ships.

4 Dear wealth be Aryaman to us, Varuṇa dear wealth meet for praise:
Dear wealth we choose unto ourselves.

5 For Sovrans of dear wealth are ye, Ādityas, not of sinner’s wealth,
Ye sapient Gods who slay the foe.

6 We in our homes, ye Bounteous Ones, and while we journey on the road,
Invoke you, Gods, to prosper us.

7 Regard us, Indra, Viṣṇu, here, ye Aśvins and the Marut host,
Us who are kith and kin to you.

8 Ye Bounteous Ones, from time of old we here set forth our brotherhood,
Our kinship in. the Mother’s womb.

9 Then come with Indra for your chief, as early day, ye Bounteous Gods
Yea, 1 address you now for this.