HYMN LXXIV. Aśvins – Rig Veda – Book 8

विशो-विशो वो अतिथिं वाजयन्तः पुरुप्रियम |
अग्निं वो दुर्यं वच सतुषे शूषस्य मन्मभिः ||

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम |
परशंसन्ति परशस्तिभिः ||

पन्यांसं जातवेदसं यो देवतात्युद्यता |
हव्यान्यैरयत दिवि ||

आगन्म वर्त्रहन्तमं जयेष्ठमग्निमानवम |
यस्य शरुतर्वा बर्हन्नार्क्षो अनीक एधते ||

अम्र्तं जातवेदसं तिरस्तमांसि दर्शतम |
घर्ताहवनमीड्यम ||

सबाधो यं जना इमे.अग्निं हव्येभिरीळते |
जुह्वानासोयतस्रुचः ||

इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा |
मन्द्र सुजात सुक्रतो.अमूर दस्मातिथे ||

सा ते अग्ने शन्तमा चनिष्ठा भवतु परिया |
तया वर्धस्व सुष्टुतः ||

सा दयुम्नैर्द्युम्निनी बर्हदुपोप शरवसि शरवः |
दधीत वर्त्रतूर्ये ||

अश्वमिद गां रथप्रां तवेषमिन्द्रं न सत्पतिम |
यस्य शरवांसि तूर्वथ पन्यम-पन्यं च कर्ष्टयः ||

यं तवा गोपवनो गिरा चनिष्ठदग्ने अङगिरः |
स पावकश्रुधी हवम ||

यं तवा जनास ईळते सबाधो वाजसातये |
स बोधि वर्त्रतूर्ये ||

अहं हुवान आर्क्षे शरुतर्वणि मदच्युति |
शर्धांसीव सतुकाविनां मर्क्षा शीर्षा चतुर्णाम ||

मां चत्वार आशवः शविष्ठस्य दरवित्नवः |
सुरथासो अभि परयो वक्षन वयो न तुग्र्यम ||

सत्यमित तवा महेनदि परुष्ण्यव देदिशम |
नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ||

 

viśo-viśo vo atithiṃ vājayantaḥ purupriyam |
aghniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ ||

yaṃ janāso haviṣmanto mitraṃ na sarpirāsutim |
praśaṃsanti praśastibhiḥ ||

panyāṃsaṃ jātavedasaṃ yo devatātyudyatā |
havyānyairayat divi ||

āghanma vṛtrahantamaṃ jyeṣṭhamaghnimānavam |
yasya śrutarvā bṛhannārkṣo anīka edhate ||

amṛtaṃ jātavedasaṃ tirastamāṃsi darśatam |
ghṛtāhavanamīḍyam ||

sabādho yaṃ janā ime.aghniṃ havyebhirīḷate |
juhvānāsoyatasrucaḥ ||

iyaṃ te navyasī matiraghne adhāyyasmadā |
mandra sujāta sukrato.amūra dasmātithe ||

sā te aghne śantamā caniṣṭhā bhavatu priyā |
tayā vardhasva suṣṭutaḥ ||

sā dyumnairdyumninī bṛhadupopa śravasi śravaḥ |
dadhīta vṛtratūrye ||

aśvamid ghāṃ rathaprāṃ tveṣamindraṃ na satpatim |
yasya śravāṃsi tūrvatha panyam-panyaṃ ca kṛṣṭayaḥ ||

yaṃ tvā ghopavano ghirā caniṣṭhadaghne aṅghiraḥ |
sa pāvakaśrudhī havam ||

yaṃ tvā janāsa īḷate sabādho vājasātaye |
sa bodhi vṛtratūrye ||

ahaṃ huvāna ārkṣe śrutarvaṇi madacyuti |
śardhāṃsīva stukāvināṃ mṛkṣā śīrṣā caturṇām ||

māṃ catvāra āśavaḥ śaviṣṭhasya dravitnavaḥ |
surathāso abhi prayo vakṣan vayo na tughryam ||

satyamit tvā mahenadi paruṣṇyava dediśam |
nemāpo aśvadātaraḥ śaviṣṭhādasti martyaḥ ||

English Translation

Translated by Ralph T.H. Griffith

1. To this mine invocation, O ye Aśvins, ye Nāsatyas, come,
To drink the savoury Soma juice.

2 This laud of mine, ye Aśvins Twain, and this mine invitation hear,
To drink the savoury Soma juice.

3 Here Kṛṣṇa is invoking you, O Aśvins, Lords of ample wealth.
To drink the savoury Soma juice.

4 List, Heroes, to the singer’s call, the call of Kṛṣṇa lauding you,
To drink the savoury Soma juice.

5 Chiefs, to the sage who sings your praise grant an inviolable home,
To drink the savoury Soma juice.

6 Come to the worshipper’s abode, Aśvins, who here is lauding you,
To drink the savoury Soma juice.

7 Yoke to the firmly jointed car the ass which draws you, Lords of wealth.
To drink the savoury Soma juice.

8 Come hither, Aśvins, on your car of triple form with triple seat,
To drink the savoury Soma juice.

9 O Aśvins, O Nāsatyas, now accept with favouring grace my songs,
To drink the savoury Soma juice.