HYMN LXXVII. Agni: Rig Veda – Book 1 – Ralph T.H. Griffith, Translator

कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः |
यो मर्त्येष्वम्र्त रतावा होता यजिष्ठ इत कर्णोति देवान ||

यो अध्वरेषु शन्तम रतावा होता तमू नमोभिरा कर्णुध्वम |
अग्निर्यद वेर्मर्ताय देवान स चा बोधाति मनसायजाति ||

स हि करतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः |
तं मेधेषु परथमं देवयन्तीर्विश उप बरुवते दस्ममारीः ||

स नो नर्णां नर्तमो रिशाद अग्निर्गिरो.अवसा वेतु धीतिम |
तना च ये मघवानः शविष्ठ वाजप्रसूता इषयन्तमन्म ||

एवाग्निर्गोतमेभिर्र्तावा विप्रेभिरस्तोष्ट जातवेदाः |
स एषु दयुम्नं पीपयत स वाजं स पुष्टिं याति जोषमा चिकित्वान ||

kathā dāśemāghnaye kāsmai devajuṣṭocyate bhāmine ghīḥ |
yo martyeṣvamṛta ṛtāvā hotā yajiṣṭha it kṛṇoti devān ||

yo adhvareṣu śantama ṛtāvā hotā tamū namobhirā kṛṇudhvam |
aghniryad vermartāya devān sa cā bodhāti manasāyajāti ||

sa hi kratuḥ sa maryaḥ sa sādhurmitro na bhūdadbhutasya rathīḥ |
taṃ medheṣu prathamaṃ devayantīrviśa upa bruvate dasmamārīḥ ||

sa no nṛṇāṃ nṛtamo riśāda aghnirghiro.avasā vetu dhītim |
tanā ca ye maghavānaḥ śaviṣṭha vājaprasūtā iṣayantamanma ||

evāghnirghotamebhirṛtāvā viprebhirastoṣṭa jātavedāḥ |
sa eṣu dyumnaṃ pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣamā cikitvān ||

English Translation

Translated by Ralph T.H. Griffith

1. How shall we pay oblation unto Agni? What hymn, Godloved, is said to him refulgent?
Who, deathless, true to Law, mid men a herald, bringeth the Gods as best of sacrificers?

2 Bring him with reverence hither, most propitious in sacrifices, true to Law, the herald;
For Agni, when he seeks the Gods for mortals, knows them full well and worships them in spirit.

3 For he is mental power, a man, and perfect; he is the bringer, friend-like, of the wondrous.
The pious Āryan tribes at sacrifices address them first to him who doeth marvels.

4 May Agni, foe-destroyer, manliest Hero, accept with love our hymns and our devotion.
So may the liberal lords whose strength is strongest, urged by their riches, stir our thoughts with vigour.

5 Thus Agni Jātavedas, true to Order, hath by the priestly Gotamas been lauded.
May he augment in them splendour and vigour: observant, as he lists, he gathers increase.