HYMN LXXVII. Aśvins: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः |
परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः ||

परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम |
उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान ||

हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम |
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ||

यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे |
स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात ||

सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम |
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||

prātaryāvāṇā prathamā yajadhvam purā ghṛdhrād araruṣaḥ pibātaḥ |
prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ ||

prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam |
utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān ||

hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām |
manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā ||

yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāghe |
sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt ||

sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema |
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||

English Translation

Translated by Ralph T.H. Griffith

1. FIRST worship those who come at early morning: let the Twain drink before the giftless niggard.
The Aśvins claim the sacrifice at daybreak: the sages yielding the first share extol them.

2 Worship at dawn and instigate the Aśvins: nor is the worshipper at eve rejected.
Besides ourselves another craves and worships: each first in worship is most highly favoured.

3 Covered with gold, meath-tinted, dropping fatness, your chariot with its freight of food comes hither,
Swift as thought, Aśvins, rapid as the tempest, wherewith ye travel over all obstructions.

4 He who hath served most often the Nāsatyas, and gives the sweetest food at distribution,
Furthers with his own holy works his offspring, and ever passes those whose flames ascend not.

5 May we obtain the Aśvins’ newest favour, and gain their health-bestowing happy guidance.
Bring riches hither unto us, and heroes, and all felicity and joy, Immortals!