HYMN LXXXI. Savitar: Rig Veda – Book 5 – Ralph T.H. Griffith, Translator

युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बर्हतो विपश्चितः |
वि होत्रा दधे वयुनाविद एक इन मही देवस्य सवितुः परिष्टुतिः ||

विश्वा रूपाणि परति मुञ्चते कविः परासावीद भद्रं दविपदे चतुष्पदे |
वि नाकम अख्यत सविता वरेण्यो ऽनु परयाणम उषसो वि राजति ||

यस्य परयाणम अन्व अन्य इद ययुर देवा देवस्य महिमानम ओजसा |
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ||

उत यासि सवितस तरीणि रोचनोत सूर्यस्य रश्मिभिः सम उच्यसि |
उत रात्रीम उभयतः परीयस उत मित्रो भवसि देव धर्मभिः ||

उतेशिषे परसवस्य तवम एक इद उत पूषा भवसि देव यामभिः |
उतेदं विश्वम भुवनं वि राजसि शयावाश्वस ते सवित सतोमम आनशे ||

yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ |
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ ||

viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade |
vi nākam akhyat savitā vareṇyo ‘nu prayāṇam uṣaso vi rājati ||

yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā |
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā ||

uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi |
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ ||

uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ |
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||

English Translation

Translated by Ralph T.H. Griffith

1. THE priests of him the lofty Priest well-skilled in hymns harness their spirit, yea, harness their holy thoughts.
He only knowing works assigns their priestly tasks. Yea, lofty is the praise of Savitar the God.

2 The Sapient One arrays himself in every form: for quadruped and biped he hath brought forth good.
Excellent Savitar hath looked on heaven’s high vault, and shineth after the outgoing of the Dawn.

3 Even he, the God whose going-forth and majesty the other Deities have followed with their might,
He who hath measured the terrestrial regions out by his great power, he is the Courser Savitar.

4 To the three spheres of light thou goest, Savitar, and with the rays of Sidrya thou combinest thee.
Around, on both sides thou encompassest the night: yea, thou, O God, art Mitra through thy righteous laws.

5 Over all generation thou art Lord alone: Pūṣan art thou, O God, in all thy goings-forth.
Yea, thou hast domination over all this world. Śyāvāśva hath brought praise to thee, O Savitar,